HOME PAGE 

Bhagavadgita Pages in English, Chapters 1 to 18

BG01

BG02

BG03

BG04

BG05

BG06

BG07

BG08

BG09

BG10

BG11

BG12

BG13

BG14

BG15

BG16

BG17

BG18

 

bg01-Sanskrit

bg02-Sanskrit

bg03-Sanskrit

bg04-Sanskrit

bg05-Sanskrit

bg06-Sanskrit

bg07-Sanskrit

bg08-Sanskrit

bg09-Sanskrit

bg10-Sanskrit bg11-Sanskrit bg12-Sanskrit
bg13-Sanskrit bg14-Sanskrit bg15-Sanskrit bg16-Sanskrit bg17-Sanskrit

bg18-Sanskrit

www.bhagavadgitausa.com

V.Krishnaraj

Search Wikipedia:

 

BG CHAPTER 10:  MANIFESTATION

 

श्रीभगवानुवाच 

भूय एव महाबाहो शृणु मे परमं वचः ।

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०- १॥

 śrībhagavānuvāca
bhūya
eva mahābāho śṛṇu me paramaṁ vacaḥ
yat tehaṁ prīyamāṇ
āya vakyāmi hitakāmyayā 10.1

śrībhagavān uvāca

bhūya1 eva2 mahābāho3 śṛṇu4 me5 paramam6 vacaḥ7
yat
8 te9 aham10 prīyamāṇāya11 vakyāmi12 hita-kāmyayā13  10.1

 

śrībhagavān uvāca = Sri Bhagavan said: mahābāho3 = O mighty-armed one; śṛṇu4 = hear; bhūya1 eva2 = once again; me5 = My; paramam6 = Supreme; vacaḥ7= words; yat8 = which; aham10 = I; vakyāmi12 = say; te9 = to you; hita-kāmyayā13  = desirous of your welfare; prīyamāṇāya11 = for you love Me.  10.1
 

10.1: Sri Bhagavan said:

O Mahā-bāho, hear again My supreme words, which I say to you for your good, for you love Me.

Copyright © 2009 Veeraswamy Krishnaraj

 

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।

अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥१०- २॥

na me viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ
aham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ 10.2

na1 me2 vidu3 sura-gaṇāḥ4 prabhavam5 na6 maharṣayaḥ7
aham
8 ādi9 hi10 devānām11 maharṣīṇām12 ca13 sarvaśaḥ14 10.2

 

na1 = Neither;  sura-gaṇāḥ4 = the gods; na6 = nor; maharṣayaḥ7 = the great sages; vidu3 = know; me2 = My; prabhavam5 = majesty (origin).  aham8 = I;  [am] hi10 = indeed; ādi9 = the origin; devānām11 = of the gods; ca13 = and; maharṣīṇām12  = of the Great Rishis; sarvaśaḥ14 = in all respects,  in every way.10.2


10.2: Neither the bevy of gods, nor the great sages (Rishis) know My Majesty (origin). I am also the origin of the gods and great rishis in every way.

Copyright © 2009 Veeraswamy Krishnaraj

 

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।

असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०- ३॥

yo mām ajam anādiṁ ca vetti lokamaheśvaram
asaṁmūḍhaḥ sa martyeṣ
u sarvapāpaiḥ pramucyate 10.3

ya1 mām2 ajam3 anādim4 ca5 vetti6 loka-maheśvaram7
asaṁmūḍhaḥ
8 sa9 martyeṣu10 sarva-pāpai11 pramucyate12 10.3

 

ya1 = He who; vetti6 = knows; mām2 = Me; [as] ajam3 = unborn; anādim4 = beginningless; ca5 = and; loka-maheśvaram7 = the Great Controller of the worlds; sa9 = he; [is] asaṁmūḍhaḥ8 = undeluded;  martyeṣu10 = among mortals; pramucyate12 = freed; sarva-pāpai11 = from all sins.  10.3

10.3: He who knows Me as unborn, beginningless, and the Great Controller of the worlds, is undeluded among mortals and freed from all sins.

Copyright © 2009 Veeraswamy Krishnaraj

 

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।

सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥१०- ४॥

buddhir jñānam asaṁmohaḥ kṣamā satyaṁ damaḥ śamaḥ
sukhaṁ duḥkhaṁ bhavobhāvo bhayaṁ cābhayam eva ca 10.4

buddhi1 jñānam2 asaṁmohaḥ3 kṣamā4 satyam5 damaḥ6 śamaḥ7
sukham
8 duḥkham9 bhava10  abhāva11 bhayam12 ca13 abhayam14 eva15 ca16 10.4

 

buddhi1 = Intelligence; jñānam2 = knowledge; asaṁmohaḥ3 = freedom from delusion; kṣamā4 = patience; satyam5 = truth; damaḥ6 = self-restraint; śamaḥ7= calmness; sukham8 = happiness; duḥkham9 = sadness; bhava10  = birth; abhāva11 = death; bhayam12 = fear; ca13 = and; abhayam14 = fearlessness; ca16 = and; eva15 = also; 10.4
   
10.4: Intelligence, knowledge, freedom from delusion, patience, truth, self-restraint, calmness, happiness, sadness, birth, death, fear, fearlessness,

Copyright © 2009 Veeraswamy Krishnaraj

 

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।

भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥१०- ५॥
ahiṁ
sā samatā tuṣṭis tapo dānaṁ yaśoyaśaḥ
bhavanti bhāvā bhūtānāṁ matta eva pṛthagvidhāḥ 10.5

ahiṁ1 samatā2 tuṣṭi3 tapa4 dānam5 yaśaḥ-ayaśaḥ6
bhavanti
7 bhāvā8 bhūtānām9 matta10 eva11 pṛthak-vidhāḥ12 10.5

 

ahiṁ1 = noninjury; samatā2 = equanimity; tuṣṭi3 = contentment; tapa4 = austerity; dānam5 =charity; yaśaḥ-ayaśaḥ6  = fame and infamy: [these]  pṛthak-vidhāḥ12 = different; bhāvā8 = natures; bhūtānām9 = of living beings; bhavanti7 = come;  matta10 eva11 = from Me. 10.5

10.5: and ahimsa (nonviolence), equanimity, contentment, austerity, charity, fame and infamy: these different natures of living beings come from Me only.

Copyright © 2009 Veeraswamy Krishnaraj

 

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०- ६॥

maharṣayaḥ sapta pūrve catvāro manavas tathā
madbhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ 10.6

maharṣayaḥ1 sapta2 pūrve3 catvāra4 manava5 tathā6
madbhāvā
7 mānasā8 jātā9
yeṣām10 loke11 imāḥ12 prajāḥ13 10.6

 

sapta2 = The seven; maharṣayaḥ1 = Great Rishis; pūrve3 = of ancient days; tathā6 = also; catvāra4 = four; manava5 = Manus; madbhāvā7 = born of My nature; [and] mānasā8 = from my mind:  imāḥ12 = these; prajāḥ13 = creatures; loke11 = in the world; jātā9 = are born; yeṣām10 = of  them [Rishis and Manus]. 10.6
 

10.6:  The seven Great Rishis and the four Manus of ancient days are of My Nature and born of My mind. In this world,  these creatures are born of them (Rishis and Manus).

Copyright © 2009 Veeraswamy Krishnaraj

 

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।

सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०- ७॥

etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ
sovikampena yogena yujyate nātra saṁśayaḥ 10.7

etām1 vibhūtim2 yogam3 ca4 mama5 ya6 vetti7 tattvataḥ8
sa
9 avikampena10
yogena11 yujyate12 na13 atra14 saṁśayaḥ15 10.7

 

ya6 = He who [whoever]; vetti7 = knows;  tattvataḥ8 = in truth; etām1 = this; vibhūtim2 = plenitude/pervasion; ca4 = and; yogam3 = power of Yoga;  mama5 = of Mine; sa9 = he;  yujyate12 = is endowed with; avikampena10 = unwavering;  yogena11 = Yoga.  [There is] na13 = no; saṁśayaḥ15 = doubt; atra14 = about this.10.7

10.7:  He who knows in truth My Pervasive Manifestation and  power of Yoga (Vibhutim and Yogam) is steadfast in yoga. Never is there any doubt.

Copyright © 2009 Veeraswamy Krishnaraj

 

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।

इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०- ८॥

ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ budhā bhāvasamanvitāḥ 10.8

aham1 sarvasya2 prabhava3 mattaḥ4 sarvam5 pravartate6
iti
7 matvā8 bhajante9 mām10 budhā11 bhāva-samanvitāḥ12 10.8

 

aham1 = I; [am] prabhava3 = the origin; sarvasya2 = of all.  mattaḥ4 = From Me; sarvam5 = all; pravartate6 = proceeds.  iti7 = Thus; matvā8 = knowing ; budhā11 = the wise ones; bhajante9 = worship; mām10 = Me;  bhāva-samanvitāḥ12  = with faith and conviction.10.8

10.8:  I am the origin of all. From Me everything proceeds. Thus knowing, the wise ones worship Me with conviction.

Copyright © 2009 Veeraswamy Krishnaraj

 

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।

कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०- ९॥

maccittā madgataprāṇā bodhayantaḥ parasparam
kathayantaś ca māṁ nityaṁ tuṣ
yanti ca ramanti ca 10.9

maccittā1 mad-gata-prāṇā2 bodhayanta3 parasparam4
kathayanta
5
ca6 mām7 nityam8 tuṣyanti9 ca10 ramanti11 ca12 10.9

 

maccittā1 = With their mind focused on Me; mad-gata-prāṇā2 = their lives dedicated or surrendered to Me;  bodhayanta3 = enlightening; parasparam4 = one another; ca6 = and; kathayanta5 = talking about; mām7 = Me; nityam8 = always; [they] tuṣyanti9 = become contented; ca10 = and; ca12 = also; ramanti11 = enjoy delight. 10.9

10.9:  With their mind (Citta) focused on Me and their lives (prānas) dedicated or surrendered to Me, enlightening one another by always talking about Me, they enjoy happiness and delight.

Copyright © 2009 Veeraswamy Krishnaraj

 

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०- १०॥

teṣāṁ satatayuktānāṁ bhajatāṁ prītipūrvakam
dadāmi buddhiyogaṁ taṁ yena mām upayānti te 10.10

teṣām1 satata-yuktānām2 bhajatām3 prīti-pūrvakam4
dadāmi
5 buddhi-yogam6 tam7 yena8 mām9
upayānti10 te11 10.10

 

teṣām1 = To them; satata-yuktānām2  = who are continuously devoted; [and] bhajatām3 = worship; [Me] prīti-pūrvakam4 = with eternal love; dadāmi5 = I give; buddhi-yogam6  = Yoga of Intelligence; tam7 = that; yena8 = by which;  te11 = they; upayānti10 = come; mām9 = to Me. 10.10  

10.10:   To them who are continuously devoted, and worship Me with eternal love, I give Buddhi Yogam (Yoga of intelligence), by which they come to Me.  

Copyright © 2009 Veeraswamy Krishnaraj

 

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०- ११॥

teṣām evānukampārtham aham ajñānajaṁ tamaḥ
nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā 10.11

teṣām1 eva2 anukampā-artham3 aham4 ajñānajam5 tamaḥ6
nāśayāmi
7 ātma-bhāva-stha8 jñāna-dīpena9 bhāsvatā10 10.11

 

anukampā-artham3  = Out of compassion; teṣām1 = for them; eva2 = alone; aham4 = I; ātma-bhāva-stha8 = abiding in their self; nāśayāmi7 = destroy; tamaḥ6 = darkness; ajñānajam5 = born of ignorance;  bhāsvatā10 = with the shining; jñāna-dīpena9  = lamp of wisdom. 10.11


10.11:  Out of compassion  for them alone, I destroy their ignorance and darkness by abiding in their self with the shining lamp of wisdom.

Copyright © 2009 Veeraswamy Krishnaraj

 

अर्जुन उवाच 

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।

पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१०- १२॥
arjuna uvāca
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān
puruṣaṁ śāśvataṁ divyam ādidevam ajaṁ vibhum 10.12

arjuna uvāca
param
1 brahma2 param3 dhāma4 pavitram5 paramam6 bhavān7
puruṣam
8 śāśvatam9 divyam10 ādi-devam11 ajam12 vibhum13 10.12

 

arjuna uvāca  = Arjuna said: bhavān7 = You; [are] param1 = the Supreme; brahma2 = Brahman; param3 = the Supreme; dhāma4 = abode; pavitram5 = the purifier; paramam6 = the Supreme;  puruṣam8 = Purusa; śāśvatam9 = the Eternal; divyam10 = the Divine; ādi-devam11 = the First Primal Lord; ajam12 = the Unborn; vibhum13 = the all-pervader.10.12

10.12:  Arjuna said:

You are the Supreme Brahman, the Supreme abode, the Supreme purifier, the Eternal, the Divine, the First Primal God, the Unborn, and all-pervading.

Copyright © 2009 Veeraswamy Krishnaraj

 

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।

असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०- १३॥

āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā
asito devalo vyāsa
ḥ svayaṁ caiva bravīṣi me 10.13

āhu1 tvām2 ṛṣayaḥ3 sarve4 devarṣi5 nārada6 tathā7
asita
8 deval9 vyāsa10
svayam11 ca12 eva13 bravīṣi14 me15 10.13

 

sarve4 = All; ṛṣayaḥ3 = Rishis; āhu1 = say; tvām2 = of You:  devarṣi5 = Divine Rishi; nārada6 = Narada; tathā7 = also; asita8 = Asita; deval9 = Devala; vyāsa10 = Vyasa; ca12 = and; svayam11 = You Yourself;  eva13 = indeed; bravīṣi14 = tell; me15 = Me. 10.13


10.13:  All Rishis (sages) say this of you. The deva-rishis like Narada, also Asita, Devala, Vyasa, and You Yourself are telling me.

Copyright © 2009 Veeraswamy Krishnaraj

 

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।

न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥१०- १४॥
sarvam etad
ṛtaṁ manye yan māṁ vadasi keśava
na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ 10.14

sarvam1 etat2 ṛtam3 manye4 yat5 mām6 vadasi7 keśava8
na
9 hi10 te11 bhagavan12 vyaktimk13 vidu14 devā15 na16 dānavāḥ17 10.14

 

manye4 = I think/hold; sarvam1 = all; etat2 = this; [as] ṛtam3 = true; keśava8 = O Kesava; yat5 = which; vadasi7 = you say; mām6 = to Me. hi10 = Indeed; na9 = neither; devā15 = gods; na16 = nor; dānavāḥ17 = demons; vidu14 = know; te11 = Your; vyaktimk13 = manifestation; bhagavan12 = O Bhagavan. 10.14

10.14:  I hold all that you told me as true, O Kesava (Krishna). Neither the gods nor the demons know your manifestation, O Bhagavan (Lord).

Copyright © 2009 Veeraswamy Krishnaraj

 

 

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।

भूतभावन भूतेश देवदेव जगत्पते ॥१०- १५॥

svayam evātmanātmānaṁ vettha tvaṁ puruṣottama
bhūtabhāvana bhūteśa devadeva jagatpate 10.15

svayam1 eva2 ātmanā3  ātmānam4 vettha5 tvam6 puruṣottama7
bhūta-bhāvana
8 bhūteśa9 deva-deva10 jagat-pate10 10.15

 

tvam6 = You; svayam1 = Yourself; eva2 = alone; vettha5 = know; ātmānam4 = Yourself; ātmanā3  = by Yourself; puruṣottama7 = O Supreme Lord; bhūta-bhāvana8  = Creator of all beings; bhūteśa9 = the Lord of beings; deva-deva10 = God of gods; jagat-pate10  = the Lord of the worlds. 10.15

10.15:  You alone know Yourself by You, O Supreme person (Purusa-Uttama), Creator of all beings, Lord of everything, God of all gods, and Lord of the universe. 

Copyright © 2009 Veeraswamy Krishnaraj

 

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१०- १६॥

vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtaya
yābhir vibhūtibhir lokān imāṁ
s tvaṁ vyāpya tiṣṭ
hasi 10.16
vaktum
1 arhasi2 aśeṣeṇa3  divyā4  hi5  ātma6  vibhūtaya7
yābhi
8  vibhūtibhi9
 lokān10  imān11  tvam12 vyāpya13  tiṣṭhasi14 10.16

 

hi5  = Indeed; arhasi2 =  be inclined; vaktum1 = to tell; [me] ātma6  = your; divyā4  = divine; vibhūtaya7 = manifestations; aśeṣeṇa3  = in details;  yābhi8  = by which; vibhūtibhi9  = manifestations; tvam12 = You; vyāpya13  = pervade; [and] tiṣṭhasi14 = abide; [in] imān11  = these; lokān10  = worlds. 10.16

 

10.16:  You alone can give me details of your divine manifestations, and by such manifestations, you pervade all the worlds and abide (in them).  

Copyright © 2009 Veeraswamy Krishnaraj

 

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।

केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१०- १७॥

kathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan
keṣ
u keu ca bhāveu cintyosi bhagavan mayā 10.17

katham1 vidyām2 aham3 yogin4 tvām5 sadā6 paricintayan7
keṣ
u8 keu9 ca10 bhāveu11 cintya12 asi13 bhagavan14 mayā15 10.17

 

katham1 = How; aham3 vidyām2 = may I3 know2; tvām5 = you; yogin4 = O Yogin? [You] sadā6 = always; paricintayan7 = are remaining in meditation; ca10 = and; keṣu8 = in what;  keu9 = in what; bhāveu11 = forms, aspects or objects; cintya12 asi13 = are You to be thought of;  mayā15 = by me; bhagavan14 = O Bhagavan? 10.17


10.17:  How may I know you O Yogin, by always thinking of you? Moreover, in what aspects, am I to think of you O Bhagavan?

Copyright © 2009 Veeraswamy Krishnaraj

 

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।

भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१०- १८॥

vistareātmano yogaṁ vibhūtiṁ ca janārdana
bhūyaḥ kathaya tṛ
ptir hi śṛṇvato nāsti memtam 10.18

vistareṇa1 ātmana2 yogam3 vibhūtim4 ca5 janārdana6
bhūyaḥ
7 kathaya8 tṛpti9 hi10  śṛṇvata11 na asti12 me13 amtam14 10.18
 

janārdana6 = O Janardana; tṛpti9 = tell;  bhūyaḥ7 = again; vistareṇa1 = in detail; ātmana2 = Your; yogam3 = Yogam; ca5 = and; vibhūtim4 = manifestations. hi10  = Indeed; na asti12 = there is no;  tṛpti9 = satiation; me13 = in me; śṛṇvata11 = hearing; [Your] amtam14 = nectar [-like words]. 10.18

10.18:  O Janardhana (Krishna) tell me again in detail your yogam and vibhutim (power of yoga and manifestations). There is no satiation or satisfaction in me in hearing your nectar-like words.

Copyright © 2009 Veeraswamy Krishnaraj

 

श्रीभगवानुवाच 

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०- १९॥

śrībhagavān uvāca
hanta te kathayi
yāmi divyā hy ātmavibhūtaya
prādhānyataḥ kuruśreṣṭ
ha nāsty anto vistarasya me 10.19

śrībhagavān uvāca
hanta
1 te
2 kathayiyāmi3 divyā4 hi5 ātma-vibhūtaya6
prādhānyataḥ
7 kuru-śreṣṭha7 na asti8 anta9 vistarasya10 me11 10.19

 

śrībhagavān uvāca = Sri Bhagavan said: hi5 = indeed; ātma-vibhūtaya6  = My manifestations; [are] divyā4 = divine;  kuru-śreṣṭha7 = O the Best of Kurus.  kathayiyāmi3 = I will describe; hanta1 = now; te2 = to you; prādhānyataḥ7 = only those that are important.  na asti8  = There is no; anta9 = end; [to] me11 = My; vistarasya10 = expanse, magnitude, extent. 10.19

Sri Bhagavan said:

10.19:  O Kurusreshta (Arjuna), My manifestations are divine; I will now tell you only the most important of the manifestations, because there is no end to My expansion.

Copyright © 2009 Veeraswamy Krishnaraj

 

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।

अहमादिश्च मध्यं च भूतानामन्त एव च ॥१०- २०॥

aham ātmā guākeśa sarvabhūtāśayasthita
aham ādiś ca madhyaṁ ca bhūtānām anta eva ca 10.20

aham1 ātmā2 guākeśa3 sarva-bhūta4 āśaya-sthita5
aham
6 ādi7 ca8 madhyam9 ca10 bhūtānām11 anta12 eva13 ca14. 10.20

 

guākeśa3 = O Master of sleep [Arjuna]; aham1 = I; [am] ātmā2 = the Self; āśaya-sthita5 = seated in the heart; sarva-bhūta4  = of all beings; ca14 = moreover; aham6 = I;  [am] ādi7 = the beginning; ca8 = and; madhyam9 = the middle; ca10 = and; eva13 = indeed; anta12 = the end; bhūtānām11 = of [all] beings.  10.20 

10.20:  I am the Atma O Gudakesa (Arjuna) seated in the hearts of all living beings. I am the beginning, also the middle, and certainly the end of all beings.

Copyright © 2009 Veeraswamy Krishnaraj

 

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥१०- २१॥

ādityānām ahaṁ viṣṇur jyotiṣāṁ ravir aṁśumān
marīcir marutām asmi nak
ṣatrāṇām ahaṁ śaśī 10.21

ādityānām1 aham2 viṣṇu3 jyotiṣām4 ravi5 aṁśumān6
marīci
7 marutām
8 asmi9 nakṣatrāṇām10 aham11 śaśī12 10.21

 

ādityānām1 = Of the Adityas;  aham2 = I; [am] viṣṇu3 = Vishnu;  jyotiṣām4 = Of the lights; aṁśumān6 = the radiant; ravi5 = sun; marutām8 = of the Maruts; asmi9 = I am; marīci7 = Marici; nakṣatrāṇām10 = of the stars; aham11 = I am;  śaśī12 = the moon. 10.21


10.21:  Of the Adityas, I am Vishnu. Of the lights, I am the radiant sun. Of the Maruts, I am the Marici. Of the stars, I am the moon.

Copyright © 2009 Veeraswamy Krishnaraj

 

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।

इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥१०- २२॥

vedānāṁ sāmavedosmi devānām asmi vāsavaḥ
indriyāṇāṁ manaś cāsmi bhūtānām asmi cetanā 10.22

vedānām1 sāmaveda2 asmi3 devānām4 asmi5 vāsavaḥ6
indriyāṇām
7 mana8 ca9 asmi10 bhūtānām11 asmi12 cetanā13 10.22

 

vedānām1 = Of the Vedas; asmi3 = I am; sāmaveda2 = Samaveda;  devānām4 = of the gods; asmi5 = I am; vāsavaḥ6 =Indra;  indriyāṇām7 = of the senses; asmi10 = I am; mana8 = the mind; ca9 = and;  bhūtānām11 = of all beings; asmi12 = I am; cetanā13 = consciousness.10.22


10.22:  Of the Vedas, I am the Samaveda. Of all the gods, I am the Vasavah. Of all the Indriyas (senses), I am the mind. I am consciousness in living beings.

Copyright © 2009 Veeraswamy Krishnaraj

 

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ।

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥१०- २३॥

rudrāṇāṁ śaṁkaraś cāsmi vitteśo yakṣarakṣasām
vasūnā
ṁ pāvakaś cāsmi meruḥ śikhariṇ
ām aham 10.23

rudrāṇām1 śaṁkara2 ca3 asmi4 vitteśa5 yakṣa-rakṣasām6
vasūnā
m7 pāvaka8 ca9 asmi10 meruḥ11 śikhariṇām12 aham13 10.23

 

rudrāṇām1 = Of the Rudras; asmi4 = I am; śaṁkara2 = Siva; ca3 = and; yakṣa-rakṣasām6 = of the Yaksas and Raksasas; vitteśa5 = kubera, the Lord of Treasury; vasūnām7 = of the Vasus; asmi10 = I am; pāvaka8 = Fire; ca9 = and; śikhariṇām12 = of the mountain peaks;aham13 = I [am]; meruḥ11 = Meru10.23

10.23:  Of the (eleven) Rudras, I am Sankara (Lord Siva). (I am) Vitteso (Kubera) of the Yaksas and Raksasas. Of the (eight) Vasus, I am Fire. I am Meru of all mountaintops or peaks.

Copyright © 2009 Veeraswamy Krishnaraj

 

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।

सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥१०- २४॥

purodhasāṁ ca mukhyaṁ māṁ viddhi pārtha bṛhaspatim
senānīnām aha
ṁ skandaḥ sarasām asmi sāgaraḥ 10.24

purodhasām1 ca2 mukhyam3 mām4 viddhi5 pārtha6 bṛhaspatim7
senānīnām
8 aham9 skandaḥ10 sarasām11 asmi12 sāgaraḥ13 10.24

 

purodhasām1 = Of all the priests; viddhi5 = know; mām4 = Me; pārtha6 = O Partha; mukhyam3 = the most important [priest];  bṛhaspatim7 = Brhaspati; ca2 = and; senānīnām8 = among commanders; aham9 = I; [am] skandaḥ10 = Skanda; sarasām11 = among all ponds; asmi12 = I am; sāgaraḥ13 = the ocean. 10.24

10.24:  Of all the priests, know Me O Partha, to be the most important priest, Brhaspati. Of the Army Chiefs, I am Skanda. Of all ponds, I am the ocean.

Copyright © 2009 Veeraswamy Krishnaraj

 

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥१०- २५॥

maharṣīṇāṁ bhṛgur ahaṁ girām asmy ekam akṣaram
yajñānā
ṁ japayajñosmi sthāvarāṇāṁ himālayaḥ 10.25

maharṣīṇām1 bhṛgu2 aham3 girām4 asmi4 ekam5 akṣaram6
yajñānā
m7 japayajña7 asmi8 sthāvarāṇām9 himālayaḥ10 10.25

 

maharṣīṇām1 = Of the Great Rishis; aham3 = I; [am] bhṛgu2 = Bhrgu; girām4 = of words; asmi4 = I am; ekam5 = single; akṣaram= imperishable syllable, Om; yajñānām7 = of sacrifices; asmi8 = I am; japayajña7 = Chanting sacrifice; [I am]  himālayaḥ10 = the Himalaya; sthāvarāṇām9 = of the Immovables. 10.25

10.25:  Of the great Rishis (sages), I am Bhrgu. Of sounds, I am Aksaram (monosyllable, AUM). I am Japa of sacrifices. I am Himalaya of the Immovables.

Copyright © 2009 Veeraswamy Krishnaraj

 

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥१०- २६॥

aśvatthaḥ sarvavṛkṣāṇāṁ devarṣīṇāṁ ca nāradaḥ
gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo muniḥ 10.26

aśvatthaḥ1 sarva-vṛkṣāṇām2 devarṣīṇām3 ca4 nāradaḥ5
gandharvāṇām
6 citrarathaḥ7 siddhānām8 kapila muniḥ9 10.26

 

sarva-vṛkṣāṇām2  = Of all trees; aśvatthaḥ1 = Asvattah tree [Banyan tree]; devarṣīṇām3= of divine sages;   nāradaḥ5 = Sage Narada; gandharvāṇām6 = of Gandharvas; citrarathaḥ7 = Chitraratha; ca4 = and; siddhānām8 = of the perfected beings; kapila muniḥ9  = Kapila Muni.10.26


10.26:  Of all trees, I am Asvattah. Of all the divine Rishis, I am Narada. I am Chitraratha among Gandharvas. Of all perfected beings, I am Kapila Muni.

Copyright © 2009 Veeraswamy Krishnaraj

 

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।

ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥१०- २७॥

uccaiḥśravasam aśvānāṁ viddhi mām amṛtodbhavam
airāvata
ṁ gajendrāṇāṁ narāṇāṁ ca narādhipam 10.27

uccaiḥśravasam1 aśvānām2 viddhi3 mām4 amṛta-udbhavam5
airāvata
m6 gajendrāṇām7 narāṇām8 ca9 narādhipa10 10.27

 

viddhi3 = Know; mām4 = Me; aśvānām2 = among the horses; uccaiḥśravasam1 = uccaihsrava;  amṛta-udbhavam5 = born of nectar;  gajendrāṇām7 = of the elephants; airāvatam6 = Airavata; ca9 = and; narāṇām8 = among men; narādhipa10 = ruler of men. 10.27

10.27:  Know Me,  to be Ucchaisravas among horses born along with the nectar. Of the elephants, I am Airavata. Of men, I am king.

Copyright © 2009 Veeraswamy Krishnaraj

 

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।

प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥१०- २८॥

āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk
prajanaś cāsmi kandarpaḥ sarpāṇ
ām asmi vāsukiḥ 10.28

āyudhānām1 aham2 vajram3 dhenūnām4 asmi5 kāmadhuk6
prajana
7
ca8 asmi9 kandarpaḥ10 sarpāṇām11 asmi12 vāsuki13 10.28

 

āyudhānām1 = Of weapons; aham2 = I; [am] vajram3 = the thunderbolt; dhenūnām4 = of cows; asmi5 = I am; kāmadhuk6 = Kamadhuk;  prajana7 = of procreators; asmi9 = I am; kandarpaḥ10 = Cupid; ca8 = and;  sarpāṇām11 = of snakes; asmi12 = I am;  vāsuki13 = Vasuki. 10.2

10.28:  Of weapons, I am the thunderbolt. Of the cows, I am Kāma-dhuk. Of procreators, I am Kandarpa (Cupid). Of serpents, I am Vasuki.

Copyright © 2009 Veeraswamy Krishnaraj

 

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।

पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥१०- २९॥

anantaś cāsmi nāgānāṁ varuṇo yādasām aham
pit
ṛṇām aryamā cāsmi yamaḥ saṁyamatām aham 10.29

ananta1 ca2 asmi3 nāgānām4 varuṇa5 yādasām6 aham7
pit
ṛṇām
8 aryamā9 ca10 asmi11 yama12 saṁyamatām13 aham14 10.29

 

nāgānām4 = Of the serpents; asmi3 = I am; ananta1 = Ananta; ca2 = and; yādasām6 = of water-dwellers; aham7= I am; varuṇa5 = Varuna; pitṛṇām8 = of departed manes; asmi11 = I am; aryamā9 = Aryama; ca10 = and; saṁyamatām13 = among subduers; aham14 = I am; yama12 = Yama, the Lord of death. 10.29

10.29:  Of the Nagas, I am Ananta. Of water-dwellers, I am Varuna. I am Aryama among (the departed) ancestors. I am Yama among subduers.

Copyright © 2009 Veeraswamy Krishnaraj

 

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥१०- ३०॥

prahlādaś cāsmi daityānāṁ kālaḥ kalayatām aham
mṛgāṇāṁ ca mṛgendrohaṁ vainateyaś ca pakṣiṇ
ām 10.30

prahlāda1 ca2 asmi3 daityānām4 kālaḥ5 kalayatām6 aham7
mṛgāṇām
8 ca9 mṛgendra10 aham11 vainateya12 ca13 pakṣiṇām14 10.30

 

daityānām4 = Of Daityas; asmi3 = I am; prahlāda1 = Prahlada; ca2 = and; aham7= I; [am] kālaḥ5 = Time; [among] kalayatām6 = timekeepers; ca9 = and; mṛgāṇām8 = among animals;  mṛgendra10 = king of beasts [Lion]; ca13 = and; aham11 = I; [am] vainateya12 = son of Vinatā [Garuda]; pakṣiṇām14 = among birds. 10.30
 

10.30:  Of daityas, I am Prahalada. I am Time among timekeepers. Of animals, I am the king of beasts (the lion). I am also Garuda (son of Vinata) among the birds.

Copyright © 2009 Veeraswamy Krishnaraj

 

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।

झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥१०- ३१॥

pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham
jha
ṣāṇāṁ makaraś cāsmi strotasām asmi jāhnavī 10.31

pavana1 pavatām2 asmi3 rāmaḥ4 śastra-bhṛtām5 aham6
jha
ṣāṇām
7 makara8 ca9 asmi10 strotasām11 asmi12 jāhnavī13 10.31

 

pavatām2 = Of the purifiers; asmi3 = I am; pavana1 = the wind; śastra-bhṛtām5 = of weapon bearers; aham6 = I; [am] rāmaḥ4 = Rama;  jhaṣāṇām7 = of fish; asmi10 = I am; makara8 = Makara; ca9 = and;  strotasām11 = of rivers; asmi12 = I am; jāhnavī13 = River Ganga.10.31

10.31:  Of all the purifiers, I am the wind. Of warriors, I am Rama. Of fish, I am Makara (Marine Monster, Crocodile or Shark). Of the rivers, I am the River Ganga.

Copyright © 2009 Veeraswamy Krishnaraj

 

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।

अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥१०- ३२॥

sargāṇām ādir antaś ca madhyaṁ caivāham arjuna
adhyātmavidyā vidyānāṁ vādaḥ pravadatām aham 10.32

sargāṇām1 ādi2 anta3 ca3 madhyam4 ca5 eva6 aham7 arjuna8
adhyātma-vidyā
9 vidyānām10 vādaḥ11 pravadatām12 aham11 10.32

 

sargāṇām1 = Of creations; aham7 = I; [am] ādi2 = beginning; anta3 = end; ca3 = and; madhyam4 = middle; arjuna8 = O Arjuna;  ca5 = and; eva6 = indeed; adhyātma-vidyā9  = Self-Knowledge; vidyānām10 = of all knowledge; [and] aham11 = I; [am] vādaḥ11 = argument; pravadatām12 = of arguments; . 10.32

10.32:  Of all creations, I am the beginning, the end, and the middle. O Arjuna, of sciences (I am) the science of self (Universal and individual). Of those who argue, I am the right argument.

Copyright © 2009 Veeraswamy Krishnaraj

 

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।

अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०- ३३॥

akṣarāṇām akārosmi dvandvaḥ sāmāsikasya ca
aham evākṣayaḥ kālo dhātāhaṁ viśvatomukhaḥ 10.33

akṣarāṇām1 akāra2 asmi3 dvandva4 sāmāsikasya5 ca6
aham
7 eva8 akṣayaḥ9 kāla10 dhātā11 aham12 viśvatomukhaḥ13 10.33

 

akṣarāṇām1 = Of letters; asmi3 = I am; akāra2 = the letter 'A';  sāmāsikasya5 =  of the compounds; dvandva4 = dual;  ca6 = and; aham7 = I am; eva8 = indeed; akṣayaḥ9 = imperishable; kāla10 = Time; aham12 = i; [am] dhātā11 = Creator;  viśvatomukhaḥ13 = Brahma with faces all around. 10.33

 

10.33:  Of the letters, I am the first letter, A. Of compounds (I am) the dual. I am also imperishable time. I am the creator, whose face is all-around: Brahma. (Visvatah-mukhah).

Copyright © 2009 Veeraswamy Krishnaraj

 

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।

कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०- ३४॥

mṛtyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām
kīrti
ḥ śrīr vāk ca nārīṇāṁ smṛtir medhā dhṛtiḥ kṣ
amā 10.34

mṛtyuḥ1 sarva-hara2 ca3 aham4 udbhava5 ca6 bhaviṣyatām7
kīrti
8 śrī9 vāk10 ca11 nārīṇām12 smṛti13 medhā14 dhṛtiḥ15 kṣamā16 10.34

 

aham4 = I;  [am] sarva-hara2  = all destroying; mṛtyuḥ1 = death;  ca3 = and; udbhava5 = origin; [of] bhaviṣyatām7 = future beings; ca6 = and;  kīrti8 = fame; śrī9 = prosperity; vāk10 = speech;  smṛti13 = memory; medhā14 = intelligence; dhṛtiḥ15 = firmness; ca11 = and; kṣamā16 = patience nārīṇām12 = of women. 10.34

10.34:   I am all-devouring death and (am) the origin of future (beings). Among women (I am) fame, prosperity (Srih), speech, memory, intelligence, firmness and patience.

Copyright © 2009 Veeraswamy Krishnaraj

 

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥१०- ३५॥

bhatsāma tathā sāmnāṁ gāyatrī chandasām aham
māsānāṁ mārgaśīrṣ
oham ṛtūnāṁ kusumākaraḥ 10.35

bhat-sāma1 tathā2 sāmnām3 gāyatrī4 chandasām5 aham6
māsānām
7 mārga-śirsa8  aham9 ṛtūnām10 kusumākaraḥ11 10.35

 

aham6 = I;  [am] bhat-sāma1 = Brhatsama; tathā2 = also; sāmnām3 = of Sama Veda; gāyatrī4 = Gayatri; chandasām5 = of the meters; māsānām7 = of the months; mārga-śirsa8 = margasirasa (Dec-Jan);  aham9 = I; [am]; kusumākaraḥ11 = flower bearer; ṛtūnām10 = of all seasons; . 10.35  

10.35:  Of the hymns in Sama Veda (I am) Brhatsama; of meters, I am Gayatri; of months (I am) Margasirasa (Dec-Jan); of all seasons, I am flower bearer (spring).

Copyright © 2009 Veeraswamy Krishnaraj

 

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥१०- ३६॥

dyutaṁ chalayatām asmi tejas tejasvinām aham
jayosmi vyavasāyosmi sattvaṁ sattvavatām aham 10.36

dyutam1 chalayatām2 asmi3 teja4 tejasvinām5 aham6
jaya
7 asmi
8 vyavasāya9 asmi10 sattvam11 sattva-vatām12 aham13 10.36

 

asmi3 = I am; dyutam1 = the gambling; chalayatām2 = of the fraudulent; aham6 = I am; teja4 = splendor; tejasvinām5 = of the splendid; asmi8 = I am; jaya7 = victory; asmi10 = I am; vyavasāya9 = the resolve;  aham13 = I; [am] sattvam11 = absolute virtue; sattva-vatām12  = of the virtuous. 10.36
 

10.36:  I am the gambling of the fraudulent; of the splendid, I am the splendor; I am victory; I am the resolve (of the resolute); I am the absolute virtue of the virtuous.

Copyright © 2009 Veeraswamy Krishnaraj

 

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः ।

मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥१०- ३७॥

vṛṣṇīnāṁ vāsudevosmi pāṇḍavānāṁ dhanaṁjayaḥ
munīnām apy ahaṁ vyāsaḥ kavīnām uśanā kaviḥ 10.37

vṛṣṇīnām1 vāsudeva2 asmi3 pāṇḍavānām4 dhanaṁjayaḥ5
munīnām
6 api7 aham8 vyāsaḥ9 kavīnām10 uśanā11 kaviḥ12 10.37

 

vṛṣṇīnām1 = Of the Vrsnis; asmi3 = I am; vāsudeva2 = Vasudeva;  pāṇḍavānām4 = of the Pandavas; dhanaṁjayaḥ5 = Arjuna; munīnām6 = of the Munis [sages]; api7 = also; aham8 = I am; vyāsaḥ9 = Vyasa; kavīnām10 = of the poets; [I am] kaviḥ12 = poet; uśanā11 = Usana. 10.37  
 

10.37:   Of the Vrsnis, I am Vasudeva; of the Pandavas (I am) Dhananjaya (Arjuna); of the Munis, I am Vyasa; of the poets, I am poet Usana (Sukracharya).

Copyright © 2009 Veeraswamy Krishnaraj

 

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०- ३८॥

daṇḍo damayatām asmi nītir asmi jigīatām
mauna
ṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham 10.38

daṇḍa1 damayatām2 asmi3 nīti4 asmi5 jigīatām6
mauna
m7 ca8 eva9 asmi10 guhyānām11 jñānam12 jñānavatām13 aham14 10.38

 

asmi3 = I am; daṇḍa1 = the punishment; damayatām2 = of the punishers; asmi5 = I am; nīti4 = justice;  jigīatām6 = of the seekers of victory; ca8 = and; asmi10 = I am; eva9 = also; maunam7 = silence;  guhyānām11 = of secrets; aham14 = I am; jñānam12 = knowledge; jñānavatām13 = of the wise.10.38

10.38:  I am the punishment of the punishers; I am justice of the victorious; I am the silence of the secrets; I am the wisdom of the wise.

Copyright © 2009 Veeraswamy Krishnaraj

 

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।

न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥१०- ३९॥

yac cāpi sarvabhūtānāṁ bījaṁ tad aham arjuna
na tad asti vinā yat syān mayā bhūtaṁ carācaram 10.39

yat1 ca2 api3 sarva-bhūtānām4 bījam5 tat6 aham7 arjuna8
na
9 tat10 asti11 vinā12 yat13 syāt14 mayā15 bhūtam16 cara-acaram17 10.39

 

yat1 = Whosoever; api3 = may be; bījam5 = the seed; sarva-bhūtānām4  = of all beings; tat6 = that; aham7 = I am; arjuna8= O Arjuna; ca2 = and; asti11 = there is; na9 = no; tat10 = such; bhūtam16 = being; cara-acaram17 = mobile and immobile; yat13 = which; syāt14 = exists; vinā12 = without; mayā15 = Me. 10.39 

10.39:   Whosoever may be the seed of all existence (living beings), that I am, O Arjuna; there is no being or entity (Bhūtam), moving or unmoving that exists without Me.

Copyright © 2009 Veeraswamy Krishnaraj

 

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।

एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०- ४०॥

nāntosti mama divyānāṁ vibhūtīnāṁ paraṁtapa
e
a tūddeśataḥ prokto vibhūter vistaro mayā 10.40

na1 anta2 asti3 mama4 divyānām5 vibhūtīnām6 parantapa7
e
a8 tu
9 uddeśata10 prokta11 vibhūte12 vistara13 mayā14 10.40

 

asti3 = There is; na1 = no; anta2 = end; [to ] mama4 = My; divyānām5 = divine; vibhūtīnām6 = manifestations; parantapa7 = O Parantapa [conqueror of enemies]; tu9 = however;  ea8 = this; uddeśata10 = brief exposition; prokta11 = is mentioned; [to illustrate] vistara13 = vastness; vibhūte12 = of [My] manifestations; mayā14 = by Me.10.40
 

10.40: There is no end to My divine manifestations, O Parantapa, conqueror of enemies. This is only a brief exposition by Me of the vastness of My manifestations.

Copyright © 2009 Veeraswamy Krishnaraj

 

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।

तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥१०- ४१॥

yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā
tat tad evāvagaccha tvaṁ mama tejoṁśasaṁ
bhavam 10.41

yat yat1 vibhūtimat2 sattvam3 śrīmad4 ūrjitam5 eva67
tat tat
8 eva9 avagaccha10  tvam11 mama12 teja13 aṁśa14 sambhavam15 10.41

 

tvam11 = you; avagaccha10  = know; yat yat1 = Whatever; sattvam3 = object; [has] vibhūtimat2 = excellence; śrīmad4 = splendor; 7 = or; ūrjitam5 = power; eva6 = verily;  tat tat8 = all that; eva9 = indeed; aṁśa14 = a fragment; [of] mama12 = My; teja13 = splendor; [as its] sambhavam15 = source. 10.41   
 

10.41:  Whatever being has vitality, splendor and power, know that to be a manifestation of a fragment of My splendor.

Copyright © 2009 Veeraswamy Krishnaraj

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०- ४२॥

athavā bahunaitena kiṁ jñātena tavārjuna
viṣṭ
abhyāham idaṁ kṛtsnam ekāśena sthito jagat 10.42

athavā1 bahuna2 etena3 kim4 jñātena5 tava6 arjuna7
viṣṭ
abhya
8 aham9 idam10 kṛtsnam11 eka12 aṁśena13 sthita14 jagat15 10.42

 

athavā1 = Besides; kim4 = what;  etena3 = of this; bahuna2 = surfeit; [of]  tava6 = your; jñātena5 = knowledge;  arjuna7 = O Arjuna? aham9 = I; sthita14 = remain; viṣṭabhya8 = supporting;  idam10 = this; kṛtsnam11 = entire; jagat15 = universe; [by] eka12 = one; aṁśena13 = fraction [of Myself]. 10.42

 

10.42:  What benefit do you gain from surfeit of this knowledge, O Arjuna? I support this entire universe with a fraction of My energy or Myself.

Copyright © 2009 Veeraswamy Krishnaraj

End of BG CHAPTER 10:  MANIFESTATION