HOME PAGE 

Bhagavadgita Pages in English, Chapters 1 to 18

BG01

BG02

BG03

BG04

BG05

BG06

BG07

BG08

BG09

BG10

BG11

BG12

BG13

BG14

BG15

BG16

BG17

BG18

 

bg01-Sanskrit

bg02-Sanskrit

bg03-Sanskrit

bg04-Sanskrit

bg05-Sanskrit

bg06-Sanskrit

bg07-Sanskrit

bg08-Sanskrit

bg09-Sanskrit

bg10-Sanskrit bg11-Sanskrit bg12-Sanskrit
bg13-Sanskrit bg14-Sanskrit bg15-Sanskrit bg16-Sanskrit bg17-Sanskrit

bg18-Sanskrit

www.bhagavadgitausa.com

V.Krishnaraj

Search Wikipedia:

 

BG Chapter 15The Supreme Person

 

 

श्रीभगवानुवाच 

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५- १॥

śrībhagavān uvāca
ūrdhvamūlam adhaḥ
śākham aśvattha prāhur avyayam
chandāṁ
si yasya parāni yas ta veda sa vedavit 15.1
śrībhagavān uvāca
ūrdhva-mūlam
1 adhaḥ-śākham2 aśvattham3 prāhu4 avyayam5
chandāṁ
si6 yasya7 parāni8 ya9 tam10 veda11 saḥ12 vedavit13 15.1

 

śrībhagavān uvāca = Sri Bhagavan said: prāhu4 = they say; avyayam5 = the imperishable; aśvattham3 = the Asvattham tree/Banyan tree;  ūrdhva-mūlam1 = with roots above; [and] adhaḥ-śākham2  = branches below; yasya7 = of which/that; parāni8 = the leaves; [are] chandāṁsi6 = Vedic hymns; ya9 saḥ12= he who; veda11 = knows; tam10 = that; [is]  vedavit13 = the knower of Vedas.15.1  chandāṁsi = Vedic hymns.  'Chandas/chad' means 'to spread as a cover or canopy.'  That which covers is a protector. That which protects is Veda. Thus Chandas refers to the Vedas.
 

15.1:  Sri Bhagavan said:

It is said that there is the imperishable Asvattham tree with its roots above and the branches below and of which the leaves are the hymns. He who knows this is the knower of the Vedas.

Copyright © 2009 Veeraswamy Krishnaraj

 

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।

अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥१५- २॥

adhaś cordhvaṁ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ
adhaś ca mūlāny anusaṁ
tatāni karmānubandhīni manuyaloke 15.2
adhaḥ1 ca2 urdhvam3 prasṛ4 guṇa pravṛddhā5 viṣaya pravālāḥ6
adhaḥ7 ca8 mūlāni9
anusantatāni10 karma-anubandhīni11 manuya-loke12 15.2

 

tasya5 śākhā6 = Its branches; prasṛ4 = extend; adhaḥ1 ca2 urdhvam3  = below and above; guṇa pravṛddhā5 = nourished by Gunas; [with] viṣaya pravālāḥ6 = sense objects as shoots;  ca8 = and;  mūlāni9 = [its] roots; anusantatāni10 = extend; adhaḥ7 = downwards; manuya-loke12 = to the world of men; karma-anubandhīni11 = bound to karma.15.2
 

15.2:  Its branches extend downwards and upwards nourished by Gunas, with sense objects as shoots or sprouts; and its roots extend downwards to the world of men, bound to karma.

Copyright © 2009 Veeraswamy Krishnaraj

 

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा ।

अश्वत्थमेनं सुविरूढमूल-मसङ्गशस्त्रेण दृढेन छित्त्वा ॥१५- ३॥

na rūpam asyeha tathopalabhyate nānto na cādir na ca saṁpratiṣṭ
aśvattham ena
ṁ suvirūḍhamūlaṁ asaṅgaśastreṇa dṛḍhena chittvā 15.3
na rūpam1 asya2 iha3 tatha4 upalabhyate5 na6 anta7 na8 ca9 ādi10 na11 ca12 saṁpratiṣṭ13
aśvattham
14 enam15 suvirūḍha-mūlam16 asaṅga-śastreṇa17 dṛḍhena18 chittvā19 15.3

 

iha3 = In this [world]; na1A asya2 rūpam1B = neither1A its2 form1B; tatha4 = also; na6 anta7 = nor the end; na8 ādi10 = nor the beginning; ca9 = and; na11 saṁpratiṣṭ13 = nor the continuance; upalabhyate5 = is seen; ca12 = and; chittvā19 = having cut; enam15 = this; suvirūḍha-mūlam16  = firmly rooted;  aśvattham14 = Asvattam tree; dṛḍhena18 = with strong; asaṅga-śastreṇa17 = weapon of detachment. 15.3       
 

15.3: Neither its form nor its end nor its beginning nor its continuance is seen. Having cut this firm-rooted Asvattham tree by the strong weapon of detachment…  

Copyright © 2009 Veeraswamy Krishnaraj

 

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।

तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥१५- ४॥

tataḥ padaṁ tatparimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ
tameva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛ
tā purāī 15.4
tata1 padam2 tat3 parimārgitavyam4 yasmin5 gatā6 na nivartanti7 bhūyaḥ8
tam
9 eva10 ca11 ādyam12 puruṣam13 prapadye14 yataḥ15 pravṛttiḥ16 prasṛ17 purāī18 15.4
 

tata1 = Thereafter; parimārgitavyam4 = seek; tat3 = that; padam2 = goal [Vishnu as the goal]; gatā6 = going; yasmin5 = where; [one] na nivartanti7 = does not return; bhūyaḥ8 = again; [back into a world of misery]; ca11 = and; prapadye14 = surrender [take refuge]; tam9 = in That; ādyam12 = primal; puruṣam13 = Person; yataḥ15 = from whom; eva10 = indeed; prasṛ17 = come forth; purāī18 = eternal; pravṛttiḥ16 = Manifestation. 15.4 
 

15.4:  Thereafter, seek out that goal, attaining which one does not return again. Surrender to the (first and) Primal Person from whom the ancient manifestation comes forth.

Copyright © 2009 Veeraswamy Krishnaraj

 

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।

द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै- र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५- ५॥

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ
dvandvair vimuktāḥ sukhaduḥkhasaṁjńaiḥ gacchhanty amūḍhāḥ padam avyayaṁ tat 15.5
nirmāna-mohā1 jita-saṅga-doṣā2 adhyātma-nityā3 vinivṛtta-kāmāḥ4
dvandvai
5 vimuktāḥ6 sukha-duḥkha-sańjńaiḥ7 gacchhanti8 amūḍhāḥ9 padam10 avyayam11 tat12 15.5

 

amūḍhāḥ9 = The wise ones; nirmāna-mohā1 = without false pride and delusion; jita-saṅga-doṣā2 = having vanquished the evil of attachment [conquered-attachment-evil]; adhyātma-nityā3  = (who are) eternally devoted to the Self [Self-eternal]; vinivṛtta-kāmāḥ4 =  divorced from passion [free from-desires];vimuktāḥ6 = free from; dvandvai5 = dualities; sukha-duḥkha-sańjńaiḥ7 = called happiness and sorrow [happiness-sorrow-called]; gacchhanti8 = reach;  tat12 = that; avyayam11 = eternal; padam10 = state. 15.5
 

15.5:  The wise ones, without false pride and delusion, having vanquished the evil of attachment, eternally devoted to the Supreme Self, divorced from passion (Kāmāh), free from dualities of happiness and distress, and delusion, reach the eternal state.

Copyright © 2009 Veeraswamy Krishnaraj

 

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५- ६॥

na tad bhāsayate sūryo na śaśāṅko na pāvaka
yad gatvā na nivartante tad dhāma paramaṁ mama 15.6
na1 tat2 bhāsayate3 sūrya4 na śaśāṅka5 na pāvaka6
yat
7 gatvā8 na nivartante9 tat10 dhāma11 paramam12 mama13 15.6

 

na1 sūrya4 = Neither sun; na śaśāṅka5  = nor moon; na pāvaka6  = nor fire; bhāsayate3 = illuminates; tat2 = That.  tat10 = That; [is] mama13 = My; paramam12 = Supreme; dhāma11 = abode; gatvā8 = reaching; yat7 = which; [they] na nivartante9  = do not come back. 15.6
 

15.6:  They never come back once they reach the supreme abode of Mine, where neither the sun, nor the moon, nor the fire does not shine.

Copyright © 2009 Veeraswamy Krishnaraj

ममैवांशो जीवलोके जीवभूतः सनातनः ।

मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५- ७॥

mamaivāṁśo jīvaloke jīvabhūtaḥ sanātanaḥ
manaḥṣaṣṭhānīndriyāṇ
i praktisthāni karati 15.7
mama1 eva2 aṁśa3 jīva-loke4 jīva-bhūta5 sanātanaḥ6
manaḥ-ṣaṣṭhāni
7 indriyāṇi8 prakti-sthāni9 karati10 15.7

 

aṁśa3 = A fragment of; mama1 = My own Self; eva2 = indeed; [becomes] sanātanaḥ6 = the eternal; jīva-bhūta5  = Jivatmas [embodied souls]; jīva-loke4  = in the world of Jivas; karati10 = drawing;  indriyāṇi8 = the sense organs; [with] manaḥ-ṣaṣṭhāni7 = the mind as the sixth sense; [and] prakti-sthāni9 = abiding in Nature. 15.7
 

15.7:  A fragment of My own Self becomes the eternal living soul in this world of Jivas and draws the senses of material nature (Prakrti), of which the mind is the sixth.

Copyright © 2009 Veeraswamy Krishnaraj

 

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।

गृहित्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५- ८॥

śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ
gṛ
hitvaitāni sayāti vāyur gandhān ivāśayāt 15.8
śarīram1 yat2 avāpnoti3 yat4 ca5 api6 utkrāmati7 īśvaraḥ8
gṛ
hitva9 etāni10 sayāti11 vāyu12 gandhān13 iva14 āśayāt15 15.8

 

yat4 = When; īśvaraḥ8 = Isvarah; avāpnoti3 = enters [obtains]; ca5 = and; api6 = also; yat2 = when; [He] utkrāmati7 = leaves; śarīram1 = the body; [He] gṛhitva9 = takes; etāni10 = these [sense organs and the mind]; [and] sayāti11 = leaves; iva14 = as; vāyu12 = the wind; [carries] gandhān13 = the fragrance;  āśayāt15 = from their origin [flowers].15.8
 

15.8:  When Isvarah enters and leaves a body, he takes all these (senses and mind) and goes as the wind carries the fragrance from their place (flowers).

Copyright © 2009 Veeraswamy Krishnaraj

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।

अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५- ९॥

śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca
adhi
ṣṭhāya manaś cāyaṁ viṣayān upasevate 15.9
śrotram1 cakṣuḥ2 sparśanam3 ca4 rasanam5 ghrāṇam6 eva7 ca8
adhi
ṣṭhāya9 mana10 ca11 ayam12 viṣayān13 upasevate14 15.9

 

ayam12 = He; upasevate14 = experiences; viṣayān13 = sense objects; adhiṣṭhāya9 = by overseeing; śrotram1 = the ears; cakṣuḥ2 = the eyes; ca4 = and; sparśanam3 = the skin; eva7 = also; rasanam5 = the tongue; ca8 = and;  ghrāṇam6 = the nose; ca11 = and;  mana10 = the mind.  15.9
 

15.9:  He experiences the sense objects (sound, vision, touch, taste, and smell) by overseeing the ears, the eyes, the skin, the tongue, the nose, and the mind.

Copyright © 2009 Veeraswamy Krishnaraj

 

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५- १०॥

utkrāmantaṁ sthitaṁ vāpi bhuńjānaṁ vā guṇānvitam
vimū
hā nānupaśyanti paśyanti jńānacakṣuṣaḥ 15.10
utkrāmantam1 sthitam23 api4 bhuńjānam56 guṇa-anvitam7
vimū
8 na9 anupaśyanti10 paśyanti11 jńāna-cakṣuṣaḥ12 15.10

 

vimū8 = The deluded person; na9 = does not;  anupaśyanti10 = see; [the self or the soul] 3 = either; utkrāmantam1 = leaving the body; 6 = or; sthitam2 = remaining in the body;  api4 = although; bhuńjānam5 = experiencing; [the sense objects] guṇa-anvitam7  = in association with Guna; [only] jńāna-cakṣuṣaḥ12 = the ones with the eye of wisdom; paśyanti11 = do see. 15.10
 

15.10:  The ignorant do not see the “self” leaving the body, residing in the body or enjoying the sense pleasures of the Gunas. Those who have the eye of wisdom can see. 

Copyright © 2009 Veeraswamy Krishnaraj

 

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५- ११॥

yatanto yoginaś cainaṁ paśyanty ātmany avasthitam
yatantopy akṛ
tātmāno nainaṁ paśyanty acetasaḥ 15.11
yatanta1 yogina2 ca3 enam4 paśyanti5 ātmani6 avasthitam7
yatanta
8 api9 akṛta-ātmāna10 na11 enam12 paśyanti13 acetasaḥ14 15.11

 

yatanta1 = The striving; yogina2 = Yogis; paśyanti5 = can see; enam4 = this [the Self]; avasthitam7 =  established; ātmani6 = in themselves; ca3 = and; acetasaḥ14 = the imprudent; akṛta-ātmāna10  = not established in the self; api9 = though; yatanta8 = striving;  na11 = do not;  paśyanti13 = see; enam12 = this. 15.11
 

15.11:  The striving Yogis can see it [the Self] established in themselves. The imprudent, not established in the self, though striving, do not see this.

Copyright © 2009 Veeraswamy Krishnaraj

 

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५- १२॥

yad ādityagataṁ tejo jagad bhāsayatekhilam
yac candramasi yac cāgnau tat tejo viddhi māmakam 15.12
yat1 āditya-gatam2 teja3 jagat4 bhāsayate5 akhilam6
yat
7 candramasi8 yat9 ca10 agnau11 tat12 teja13 viddhi14 māmakam15 15.12

 

teja3 = The splendor; yat1 = which is; āditya-gatam2  = in the sun;  bhāsayate5 = illumines; akhilam6 = the whole; jagat4 = world;  yat7 = that which is; candramasi8 = in the moon; ca10 = and; yat9 = that which is; agnau11 = in the fire; viddhi14 = know; tat12 = that; teja13 = light; [is] māmakam15 = Mine. 15.12
 

15.12:  The splendor coming from the sun illumines the whole world; that which is in the moon and that which is also in the fire, know (Arjuna) that splendor is Mine.

Copyright © 2009 Veeraswamy Krishnaraj

 

गामाविश्य च भूतानि धारयाम्यहमोजसा ।

पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५- १३॥

gām āviśya ca bhūtāni dhārayāmy aham ojasā
puṣṇ
āmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ 15.13
gām1 āviśya2 ca3 bhūtāni4 dhārayāmi5 aham6 ojasā7
puṣṇ
āmi8 ca9 auṣadhīḥ10 sarvāḥ11 soma12 bhūtvā13 rasātmakaḥ14 15.13

 

ca3 = Moreover; aham6 = I; dhārayāmi5 = sustain; bhūtāni4 = all beings; ojasā7 = with My power; āviśya2 = by entering; gām1 = earth;  ca9 = and; puṣṇāmi8 = I nourish; sarvāḥ11 = all; auṣadhīḥ10 = flora [herbs]; bhūtvā13 = by becoming;  rasātmakaḥ14 = juice or sap-giving; soma12 = moon. 15.13 
 

15.13:  I sustain all beings with My Power, entering earth. Becoming the juice-giving moon, I nourish all the herbs (plants).

Copyright © 2009 Veeraswamy Krishnaraj

 

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१५- १४॥

ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ
prāṇāpānasamāyuktaḥ pacāmy annaṁ caturvidham 15.14
aham1 vaiśvānara2 bhūtvā3 prāṇinām4 deham5 āśritaḥ6
prāṇa-apāna-samāyuktaḥ
7 pacāmi8 annam9 caturvidham10 15.14

 

bhūtvā3 = Becoming; vaiśvānara2 = digestive fire; deham5 = in the bodies; [and] āśritaḥ6 = abiding; prāṇinām4 = in all living beings; aham1 = I; prāṇa-apāna-samāyuktaḥ7  = in connection with Prana (Up) and Apana (down) breaths;  pacāmi8 = digest; caturvidham10 = four kinds; annam9 = of foods. 15.14 
 

15.14:  Becoming the (digestive) fire in the bodies of all living creatures, and moving with (ease and) equal balance in upward and downward breaths, I digest foods of four kinds.

Copyright © 2009 Veeraswamy Krishnaraj

 

सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।

वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५- १५॥

sarvasya cāhaṁ hṛdi saṁniviṣṭo mattaḥ smṛtir jńānam apohanaṁ ca
vedaiś ca sarvair aham eva vedyo vedāntakṛ
d vedavid eva cāham 15.15
sarvasya1 ca2 aham3 hṛdi4 san-niviṣṭa5 matta6 smṛti7 jńānam8 apohanam9 ca10
vedai
11 ca12 sarvai13 aham14 eva15 vedya16 vedānta-kṛt17 veda-vit18 eva19 ca20 aham21 15.15

 

aham3 = I; san-niviṣṭa5  = am sitting/am seated [as Antaryami--Inner Abider]; hṛdi4 = in the heart; sarvasya1 = of all living beings; ca2 = and; matta6 = from Me; [come] smṛti7 = memory; jńānam8 = knowledge; ca10= and; apohanam9 = loss [forgetfulness]; ca12 = and; aham14 = I;  vedya16 = am knowable; sarvai13 vedai11 = by all Vedas; aham21 = I; [am]  eva15 = indeed; vedānta-kṛt17 = the author of Vedas;  ca20 = and; eva19 = indeed; veda-vit18  = the Knower of Vedas. 15.15

 

15.15:   I am seated in the hearts of all living beings. From Me come the memory, the knowledge, and the removal. I am also the knowable from the Vedas. I am the Author of the Vedas and the Knower of Vedas.

Copyright © 2009 Veeraswamy Krishnaraj

 

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५- १६॥

dvāv imau puruau loke karaś cākara eva ca
k
ṣaraḥ sarvāṇi bhūtāni kūṭasthokṣara ucyate 15.16
dvāu1 imau2 puruau3 loke4 kara ca akara5 eva6 ca8
k
ṣaraḥ9 sarvāṇi bhūtāni10ṭastha11 akṣara12 ucyate13 15.16

 

imau2 = These; dvāu1 = two; puruau3 = Purushas [entities]; loke4 = in this world; [are] kara ca akara5 = the perishable and the imperishable; ca8 = and; eva6 = indeed;  kṣaraḥ9 = the perishable; [is] sarvāṇi bhūtāni10  = all living beings--their bodies; [and] akṣara12 = the imperishable; ucyate13 = is called; ṭastha11 = the Immutable--Self . 15.16
 

15.16:  There are these two (kinds of) Purushas (entities) in this world, the perishable (Ksara) and the imperishable (Aksara). The Perishable are (the Mayic bodies of all) living beings and it is said that the imperishable is the Immutable (soul).

Copyright © 2009 Veeraswamy Krishnaraj

 

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१५- १७॥

uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ
yo lokatrayam āviśya bibharty avyaya īśvaraḥ 15.17
uttama1 puruṣa2 tu3 anya4 parama5 ātmā6 eti7 udāhṛtaḥ8
ya
9 loka-trayam10 āviśya11 bibharti12 avyaya13  īśvaraḥ14 15.17

 

tu3 = But; uttama1 puruṣa2  = the Highest Person; [is] anya4 = different; ya9 =  who; udāhṛtaḥ8 = is described; [as] parama5 ātmā6 =  the Supreme Self; eti7 = thus; āviśya11 = entering inside [pervading];  loka-trayam10  = the three worlds;  bibharti12 = maintains and preserves; [and is] avyaya13  = the imperishable; īśvaraḥ14 = Supreme Controller--God.  15.17

 

 15.17:  He pervades and sustains the three worlds and is known as the Imperishable, the Supreme Controller (Isvara). Uttama Purusa is different (from the Ksara and Aksara Purusas).

Copyright © 2009 Veeraswamy Krishnaraj

 

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५- १८॥

yasmāt kṣaram atītoham akarād api cottama
atosmi loke vede ca prathitaḥ puruṣottamaḥ 15.18

yasmāt1 kṣaram2 atīta3  aham4 akarāt5 api6 ca7 uttama8
ata
9 asmi10 loke11 vede12 ca13 prathitaḥ14 puruṣottamaḥ15 15.18

 

yasmāt1 = Since; aham4 = I; atīta3  = transcend or go beyond; kṣaram2 = the perishable; ca7 = and; api6 = also;  uttama8 = higher than; akarāt5 = the imperishable; ata9 = therefore; asmi10 = I am; prathitaḥ14 = celebrated; loke11 = in the world; ca13 = and; vede12 = in the Vedas; [as] puruṣottamaḥ15 = Purushotama--the Highest Person/the Supreme Person. 15.18
 

15.18:   Because I go beyond the perishable and higher than the Imperishable and supreme, I am renowned in the world and in the Vedas as Purushottama (Supreme Person).

Copyright © 2009 Veeraswamy Krishnaraj

 

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।

स सर्वविद्भजति मां सर्वभावेन भारत ॥१५- १९॥

yo mām evam asaṁmūḍho jānāti puruottamam
sa sarvavid bhajati mā
ṁ sarvabhāvena bhārata 15.19
ya1 mām2 evam3 asammūḍha4 jānāti5 puruottamam6
sa
7 sarva-vit8 bhajati9m10 sarva-bhāvena11 bhārata12 15.19

 

ya1 = He who; [is] evam3 = thus; asammūḍha4 = without delusion; jānāti5 = knows; mām2 = Me; [as]  puruottamam6 = the Supreme Person. sa7 = He; [is] sarva-vit8  = the knower of all; [and] bhajati9 = worships; m10 = Me; sarva-bhāvena11 = with all his being; bhārata12 = O Scion of Bharata clan. 15.19
15.19:   He, who is undeluded, knows Me as the Supreme Person, knows everything, and worships Me with his heart and soul, O son of Bharata.

Copyright © 2009 Veeraswamy Krishnaraj

 

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।

एतद्‌बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥१५- २०॥

iti guhyatamaṁ śāstram idam uktaṁ mayānagha
etat buddhvā buddhimān syāt kṛtakṛ
tyaś ca bhārata 15.20 

iti1 guhyatamam2 śāstram3 idam4 uktam5 mayā6 anagha7
etat
8 buddhvā9 buddhimān10 syāt11 kṛtakṛtya12 ca13 bhārata14 15.20 

 

anagha7 = O sinless one; iti1 = thus; idam4 = this; guhyatamam2 = the most secret; śāstram3 = doctrine;  uktam5 = was declared; mayā6 = by Me. buddhvā9 = Knowing; etat8 = this; syāt11 = one becomes; buddhimān10 = enlightened;  ca13 = and; kṛtakṛtya12 = accomplished in his duties;  bhārata14 = O Scion of Bharata dynasty.15.20  

 

15.20:  O sinless one, I have explained thus the most secret doctrine. Knowing thus, one becomes the enlightened and would have done his duty well, Bharata.

Copyright © 2009 Veeraswamy Krishnaraj

End BG Chapter 15: The Supreme Person