HOME PAGE 

Bhagavadgita Pages in English, Chapters 1 to 18

BG01

BG02

BG03

BG04

BG05

BG06

BG07

BG08

BG09

BG10

BG11

BG12

BG13

BG14

BG15

BG16

BG17

BG18

 

bg01-Sanskrit

bg02-Sanskrit

bg03-Sanskrit

bg04-Sanskrit

bg05-Sanskrit

bg06-Sanskrit

bg07-Sanskrit

bg08-Sanskrit

bg09-Sanskrit

bg10-Sanskrit bg11-Sanskrit bg12-Sanskrit
bg13-Sanskrit bg14-Sanskrit bg15-Sanskrit bg16-Sanskrit bg17-Sanskrit

bg18-Sanskrit

www.bhagavadgitausa.com

V.Krishnaraj

Search Wikipedia:

BG Chapter 16: The Divine and the Demon

 

 

श्रीभगवानुवाच  

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।

दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥

śrībhagavān uvāca
abhayaṁ sattvasaṁ
śuddhir jñānayogavyavasthiti
dānaṁ damaś ca yajñaś ca svādhyāyas tapa ārjavam 16.1

śrībhagavān uvāca
abhayam
1 sattva-saṁśuddhi2 jñāna-yoga-vyavasthiti3
dānam4 damaḥ5 ca6 yajñaḥ7 ca8 svādhyāyaḥ9 tapaḥ
10 ārjavam10 16.1

 

śrībhagavān uvāca = Sri Bhagavan said: abhayam1 = fearlessness; sattva-saṁśuddhi2 = purity of the mind; jñāna-yoga-vyavasthiti3  = steadiness in Yoga of knowledge; dānam4 = charity; damaḥ5 = self-control [of organs]; ca6 = and; yajñaḥ7 = sacrifices; ca8 = and; svādhyāyaḥ9 = study of the scriptures; tapaḥ10 = austerity; ārjavam10 = rectitude... 16.1 continued.
 

16.1:  Sri Bhagavan said:

Fearlessness, purity of mind, steadiness in yoga of knowledge, charity, self-control, sacrifice, study of scriptures, austerity, rectitude,  (continued)...

Copyright © 2009 Veeraswamy Krishnaraj

 

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।

दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥

ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam
dayā bhūteṣ
v aloluptvaṁ mārdavaṁ hrīr acāpalam 16.2

ahiṁ1 satyam2 akrodha3 tyāga4 śāntiḥ5 apaiśunam6
dayā7 bhūteṣ
u8 aloluptvam9 mārdavam10 hrīḥ11 acāpalam12 16.2

 

ahiṁ1 = non-injury; satyam2 = truthfulness; akrodha3 = freedom from anger; tyāga4 = renunciation; śāntiḥ5 = tranquility; apaiśunam6 = abstaining from slander; dayā7 = compassion; bhūteṣu8 = to all creatures; aloluptvam9 = absence of greed; mārdavam10 = gentleness; hrīḥ11 = modesty; acāpalam12 = absence of agitation... 16.2  Continued...

 

16.2:  Ahimsa, truthfulness, freedom from anger, renunciation, tranquillity, abstaining from slander, compassion to all creatures, absence of greed, gentleness, modesty, absence of fickleness  (absence of agitation),

Copyright © 2009 Veeraswamy Krishnaraj

 

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।

भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥

tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā
bhavanti saṁpadaṁ daivīm abhijātasya bhārata 16.3

tejaḥ1 kṣamā2 dhṛtiḥ3 śaucam4 adrohaḥ5 na6 atimānitā7
bhavanti8 sampadam9 daivīm
10 abhijātasya11 bhārata12 16.3

 

tejaḥ1 = vigor; kṣamā2 = forgiveness/patience; dhṛtiḥ3 = fortitude; śaucam4 = cleanliness; adrohaḥ5 = absence of malice; na6 atimānitā7 = absence of great haughtiness; bhavanti8 = are; abhijātasya11 = born of; daivīm10 = divine; sampadam9 = nature;  bhārata12 = O best of Bharatas. 16.3
 

16.3:  vigor, forgiveness, fortitude, cleanliness, absence of malice, and absence of great haughtiness: These are the qualities of the one born of divine nature, O Bharata.

Copyright © 2009 Veeraswamy Krishnaraj

 

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।

अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥१६- ४॥

dambho darpobhimānaś ca krodhaḥ pāruṣyam eva ca
ajñāna
ṁ cābhijātasya pārtha saṁpadam āsurīm 16.4

dambhaḥ1 darpaḥ2 bhimānaḥ3 ca4 krodhaḥ5 pāruṣyam6 eva7 ca8
ajñāna
m9 ca10 abhijātasya11 pārtha12 sampadam13 āsurīm14 16.4

 

dambhaḥ1 = Ostentation; darpaḥ2 = arrogance; bhimānaḥ3 = self-conceit; ca4 = and; krodhaḥ5 = anger;  ca8= also;  pāruṣyam6 = rudeness/roughness; ca10 = and; ajñānam9 = ignorance; [are] eva7 = indeed;  abhijātasya11 = born of; āsurīm14 = demonic; sampadam13 = nature;   pārtha12 = O partha. 16.4
 

16.4:  Ostentation, arrogance, self-conceit, anger, rudeness, and ignorance are the qualities of those born of demonic nature, O Partha.

Copyright © 2009 Veeraswamy Krishnaraj

 

दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।

मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६- ५॥

daivī sapad vimokāya nibandhāyāsurī matā
mā śuca
ḥ saṁpadaṁ daivīm abhijātosi pāṇḍava 16.5

daivī1 sampat2 vimokāya3 nibandhāya4 āsurī5 matā6
7 śuca
8 sampadam9 daivīm10 abhijātaḥ11 asi12 pāṇḍava13 16.5

 

daivī1 = Divine; sampat2 = nature; [is]  vimokāya3 = for liberation; āsurī5 = demonic; matā6 = is intended; nibandhāya4 = for bondage; 7 do not; śuca8 = grieve;  pāṇḍava13 = O Pandava; asi12 = you are; abhijātaḥ = born of; daivīm10 = divine; sampadam9 = nature. 16.5
 

16.5:  Divine qualities lead to liberation, demonic to bondage. Do not grieve, O Pandava, you are born with divine qualities.

Copyright © 2009 Veeraswamy Krishnaraj

 

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।

दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥१६- ६॥

dvau bhūtasargau lokesmin daiva āsura eva ca
daivo vistaraśa
ḥ prokta āsuraṁ pārtha me śṛṇu 16.6

dvau1 bhūta-sargau2 loke3 asmin4 daiva5 āsura6 eva7 ca8
daiva
9 vistaraśa10 proktaḥ11 āsuram12 pārtha13 me14 śṛṇu15 16.6

 

[There are] dvau1 = two; [kinds of] bhūta-sargau2  = created beings; asmin4 = in this; loke3 = world:  daiva5 = divine; ca8 = and;  āsura6 = demonical: eva7 = indeed; daiva9 = the divine; proktaḥ11 = has been spoken of;  vistaraśa10 = expansively; [now] śṛṇu15 = hear; [about] āsuram12 = the demonical; me14 = from me;  pārtha13 = O Partha. 16.6 
 

16.6:  Two types of beings are created in this world, the divine and the demonic. The divine have been described at length. Hear from Me about the demonic, O Partha.

Copyright © 2009 Veeraswamy Krishnaraj

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।

न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥१६- ७॥

pravṛttiṁ ca nivṛttiṁ ca janā na vidur āsurāḥ
na śaucaṁ nāpi cācāro na satyaṁ teṣ
u vidyate 16.7

pravṛttim1 ca2 nivṛttim3 ca4 janāḥ5 na6 viduḥ7 āsurāḥ8
na śaucam9 na api
10 ca11 ācāraḥ12 na satyam13 teṣu14 vidyate15 16.7

 

āsurāḥ8 = Demonical; janāḥ5 = people; na6 = do not; viduḥ7 = know; pravṛttim1 = appropriate [permitted] action; ca2 = and; nivṛttim3 = prohibited action; ca4 = also;  na śaucam9  = neither purity; ca11 = and; na api10 = nor even;  ācāraḥ12 = good behavior;  na satyam13  = nor truthfulness; vidyate15 = exist; teṣu14 = in them. 16.7
 

16.7: People of demonic nature do not know appropriate action and prohibited action. In them, there is neither purity , nor good behavior, nor truthfulness.

Copyright © 2009 Veeraswamy Krishnaraj

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥१६- ८॥

asatyam apratiṣṭhaṁ te jagad āhur anīśvaram
aparasparasaṁbhūtaṁ kim anyat kāmahaitukam 16.8

asatyam1 apratiṣṭham2 te3 jagat4 āhuḥ5 anīśvaram6
aparaspara
7  sambhūtam8 kim anyat9 kāma-haitukam10 16.8

 

 te3 = They [the Demonic and the Lokayātikas]; āhuḥ5 = say; jagat4 = world; [is] asatyam1 = unreal; apratiṣṭham2 = without basis; anīśvaram6 = without Controller or God; aparaspara7 = without [primordial] cause; sambhūtam8 = born of union between male and female. kim anyat8  = what other [cause is possible]; [except] kāma-haitukam9 = lust-cause [sexual union]? 16.8

16.8:
 They say that this world is unreal, without basis, without Isvara or God, without a primordial cause but born of reciprocal union between man and woman. What other cause can there be except lust-cause [sexual union]?

Copyright © 2009 Veeraswamy Krishnaraj

 

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥१६- ९॥

etāṁ dṛṣṭim avaṣṭabhya naṣṭātmānolpabuddhayaḥ
prabhavanty ugrakarmāṇaḥ kṣ
ayāya jagatohitāḥ 16.9

etām1 dṛṣṭim2 avaṣṭabhya3 naṣṭa-ātmānaḥ4 alpa-buddhayaḥ5
prabhavanti6 ugrakarmāṇaḥ6 kṣ
ayāya7 jagata8 ahitā9 16.9

 

avaṣṭabhya3 = Holding; etām1 = this; dṛṣṭim2 = view; naṣṭa-ātmānaḥ4  = lost souls; alpa-buddhayaḥ5  = of meager intelligence; [and] ugrakarmāṇaḥ6 = violent actions; prabhavanti6 = become strong; [and] ahitā9 = harmful; [causing] kṣayāya7 = destruction; jagata8 = of the world. 16.9 
 

16.9: Holding this view, the lost souls of meager intelligence and violent actions become strong and harmful causing destruction of the world.

Copyright © 2009 Veeraswamy Krishnaraj

 

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।

मोहाद्‌गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥१६- १०॥

kāmam āśritya duṣpūraṁ dambhamānamadānvitāḥ
mohād gṛ
hītvāsadgrāhān pravartanteśucivratā
16.10

kāmam1 āśritya2 duṣpūram3 dambha4A-māna4B-mada4C-anvitāḥ4D
mohāt5 gṛ
hītvā6 asad-grāhān7 pravartante8 aśuci-vratā9 16.10

 

āśritya2 = given to; duṣpūram3 = insatiable; kāmam1 = lust; dambha4A-māna4B-mada4C-anvitāḥ4D = endowed with4D ostentation4A, pride4B, [and] arrogance4C; mohāt5 = due to delusion; gṛhītvā6 = pursuing; asad-grāhān7  = false premises; [they] pravartante8 = undertake; aśuci-vratā9 = impure vows.16.10

 

16.10: Given to insatiable lust, endowed with ostentation, pride, arrogance due to delusion and pursuing false premises, they undertake impure vows.

Copyright © 2009 Veeraswamy Krishnaraj

 

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।

कामोपभोगपरमा एतावदिति निश्चिताः ॥१६- ११॥

cintām aparimeyāṁ ca pralayāntām upāśritāḥ
kāmopabhogaparamā etāvad iti niścitāḥ 16.11

cintām1 aparimeyām2 ca3 pralayāntām4 upāśritāḥ5
kāma-upabhoga-paramāḥ6 etāvat7 iti8 niścitāḥ9 16.11

 

upāśritāḥ5 = Clinging to; aparimeyām2 = immeasurable/innumerable; cintām1 = cares;  pralayāntām4 = until death; ca3 = and; kāma-upabhoga-paramāḥ6 = having sense indulgence as the supreme goal; [they] niścitāḥ9 = determined; etāvat7 = so far; iti8 = thus.16.11
   

16.11: Clinging to the immeasurable cares until death, having sense indulgence as the supreme goal, thus they determined that this is all.

Copyright © 2009 Veeraswamy Krishnaraj

 

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।

ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥१६- १२॥

āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ
īhante kāmabhogārtham anyāyenārthasaṁ
cayān 16.12

āśā-pāśa-śataiḥ1 baddhāḥ2 kāma-krodha-parāyaṇāḥ3
īhante4 kāma-bhoga-artham5 anyāyena6 artha-sa
ñcayān7 16.12

 

 baddhāḥ2 = Bound by; āśā-pāśa-śataiḥ1  = hundreds of fetters of hope; [hope-bonds-hundreds]; kāma-krodha-parāyaṇāḥ3  = taking refuge in passion and anger [passion-anger-taking refuge]; īhante4 = they strive for; artha-sañcayān7  = wealth accumulation; anyāyena6 = by unjust means; kāma-bhoga-artham5  = for the enjoyment of sense objects [passion-enjoyment- sense objects].   16.12

 

16.12:  Bound by hundreds of fetters of hope, taking refuge in lust and anger, they strive to accumulate illegal wealth for gratifying their desires.

Copyright © 2009 Veeraswamy Krishnaraj

 

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।

इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१६- १३॥

idam adya mayā labdham imaṁ prāpsye manoratham
idam astīdam api me bhaviṣ
yati punar dhanam 16.13

idam1 adya2 mayā3 labdham4 imam5 prāpsye6 manoratham7
idam8 asti9 idam
10 api11 me12 bhaviṣyati13 puna14 dhanam15 16.13

 

[He thinks as follows:] adya2 = today; idam1 = this;  labdham4 = was gained; mayā3 = by me; prāpsye6 = I shall gain; imam5 = this;  manoratham7 = object desired by my mind; asti9 = there is; idam8 = this;  idam10 = this; api11 = also; [is] me = mine; dhanam15 = riches; bhaviṣyati13 = will come; puna14 = again. 16.13
 

16.13:  “I gained this today.” “I will fulfill this desire (tomorrow).” “I have this wealth.” “Moreover, I am going to gain this later.” "Riches will come to me again."

Copyright © 2009 Veeraswamy Krishnaraj

 

असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१६- १४॥

asau mayā hataḥ śatruḥ haniṣye ca aparān api
īśvara
.aham aham bhogī siddhaḥ ahaṁ balavān sukhī  16.14

asau1 mayā2 hata3 śatruḥ4 haniṣye5 ca6 aparān7 api8
īśvara
9 aham10 aham11 bhogī12 siddhaḥ13 aham14 balavān15 sukhī16 16.14

 

asau1 = That; śatruḥ4 = foe; hata3 = has been killed; mayā2 = by me; ca6 = and; haniṣye5 = I shall destroy;  aparān7 = others; api= indeed; aham10 = I am;  īśvara9 = God; aham11 = I am; bhogī12 = the experiencer/enjoyer; aham14 = I am; siddhaḥ13 = perfect;  balavān15 = strong; [and] sukhī16 = happy. 16.14
 

16.14:  “I killed this enemy.”  “I shall kill others too.” “I am the Lord.” “ I am the enjoyer.” “I am perfect, strong, and happy.”

Copyright © 2009 Veeraswamy Krishnaraj

 

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।

यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१६- १५॥

āḍhyobhijanavān asmi konyosti sadṛśo mayā
yakṣye dāsyāmi modiṣya ity ajñānavimohitāḥ 16.15

āḍhya1 abhijanavān2 asmi3 kaanyaasti4 sadśa5 mayā6
yak
ye7 dāsyāmi8 modiye9 iti10 ajñāna-vimohitā11 16.15

 

āḍhya1 = I am wealthy; abhijanavān2 = I am high-born; asmi3 = I am; kaanyaasti4  = who-else-is there; sadśa5 = similar; mayā6 = to me; yakye7 = I will offer sacrifices; dāsyāmi8 = I shall give; modiye9 = I shall be full of joy; iti10 = thus; [thinks the one with] ajñāna-vimohitā11 = ignorance-delusion. 16.15

16.15:  “I am rich and of noble descent.”  “There is nobody equal to me.” “I shall (perform) sacrifice.” “I shall give to charity.” “I shall rejoice.” They think thus deluded by ignorance.

Copyright © 2009 Veeraswamy Krishnaraj

 

अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।

प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६- १६॥

anekacittavibhrāntā mohajālasamāvṛtāḥ
prasaktāḥ kāmabhogeṣ
u patanti narakeśucau 16.16

aneka-citta-vibhrāntāḥ1 moha-jāla-samāvṛtāḥ2
prasaktāḥ3 kāma-bhogeṣ
u4 patanti5 narake6 aśucau7 16.16

 

aneka-citta-vibhrāntāḥ1 = Disoriented by many thoughts [many-thoughts-bewildered by]; moha-jāla-samāvṛtāḥ2  = tangled in the net of delusion [delusion-net-tangled in]; prasaktāḥ3 = engaged in; kāma-bhogeṣu4 = enjoyment of sensual desires; [they] patanti5 = fall; aśucau7narake6 = into unclean hell. 16.16

16.16:  Disorientated by many thoughts, (caught up or) tangled up in the net of delusion, and addicted to sense satisfaction, they fall into unclean Naraka (hell).

Copyright © 2009 Veeraswamy Krishnaraj

 

आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।

यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१६- १७॥

ātmasaṁbhāvitāḥ stabdhā dhanamānamadānvitāḥ
yajante nāmayajñais te dambhenāvidhipūrvakam 16.17

ātma-sambhāvitāḥ1 stabdhā2 dhana-māna-mada-anvitāḥ3
yajante4 nāma-yajñaiḥ5 te6 dambhena7 avidhi-pūrvakam8 16.17

 

ātma-sambhāvitāḥ1 = Self-conceited; stabdhā2 = arrogant; dhana-māna-mada-anvitāḥ3  = possessed of wealth, pride and delusion [wealth-pride-delusion-possessed of]; te6 = they; yajante4 = perform sacrifices; nāma-yajñaiḥ5 = sacrifices in name only;  dambhena7 = with vanity; avidhi-pūrvakam8  = devoid of sacred injunctions.16.17

16.17:  Self-conceited, arrogant, possessed of wealth, self-pride and delusion, they perform yajna (sacrifice) in name only with vanity and do not follow the rules.

Copyright © 2009 Veeraswamy Krishnaraj

 

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः ।

मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१६- १८॥

ahaṁkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ
mām ātmaparadeheṣ
u pradviṣantobhyasūyakāḥ 16.18

ahaṅkāram1 balam2 darpam3 kāmam4 krodham5 ca6 saṁśritāḥ7
mām8 ātma-para-deheṣ
u9 pradviṣantaḥ10 abhyasūyakāḥ11 16.18

 

saṁśritāḥ7 = Engaged in; ahaṅkāram1 balam2 darpam3 kāmam4 ca6 krodham5 =  egoism, strength, pride, lust, and anger;  abhyasūyakāḥ11 = the jealous or the envious; pradviṣantaḥ10 = hate; mām8 = Me; [abiding] ātma-para-deheṣu9  = in their own and other's bodies [as the Inner Abider].  16.18
 

16.18:  Immersed in their ego, strength, pride, lust, and anger, these jealous and indignant people hate Me residing in their own and others' bodies.

Copyright © 2009 Veeraswamy Krishnaraj

 

तानहं द्विषतः क्रुरान्संसारेषु नराधमान् ।

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१६- १९॥

tān ahaṁ dviṣataḥ krurān saṁsāreṣu narādhamān
k
ipāmy ajasram aśubhān āsurīv eva yoniu 16.19

tān1 aham2 dviṣataḥ3 krurān4 saṁsāreṣu5 nar-adhamān6
k
ipāmi7 ajasram8 aśubhān9 āsurīu10 eva11 yoniu12 16.19

 

 tān1 = Those; [who are] dviṣataḥ3 = hateful; krurān4 = cruel; aśubhān9 = the inauspicious; nar-adhamān6 = the lowest of men; saṁsāreṣu5 = in the worlds; aham2 = I; kipāmi7 = throw; [them] ajasram8 = for ever;  āsurīu10 yoniu12 = into the demonic wombs; eva11 = indeed. 16.19


16.19:  I cast the cruel haters, the inauspicious, and the vilest of men in the worlds into demonic wombs.

Copyright © 2009 Veeraswamy Krishnaraj

 

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।

मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥१६- २०॥

āsurīṁ yonim āpannā mūḍhā janmanijanmani
mām aprāpyaiva kaunteya tato yānty adhamā
ṁ gatim 16.20

āsurīm1 yonim2 āpannāḥ3 mūḍ4 janmani-janmani5
mām6 aprāpya7 eva8 kaunteya9 tata
10 yānti11 adhamām12 gatim13 16.20

āpannāḥ3 = Having obtained; āsurīm1 = demonic; yonim2 = womb; janmani-janmani5 = birth after birth;  mūḍ4 = the fools; aprāpya7 = without ever coming to; mām6 = Me;  eva8 = indeed; yānti11 = attain; gatim13 = states tata10  adhamām12 = lower than that;  kaunteya9 = O Kaunteya.16.20  

16.20:  Fallen into the demonic wombs birth after birth, the fools never reach me, O Kaunteya, and go to the lowest state.

Copyright © 2009 Veeraswamy Krishnaraj

 

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥१६- २१॥

trividhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ
kāmaḥ krodhas tathā lobhas tasmād etat traya
tyajet 16.21

trividham1 narakasya2 idam3 dvāram4 nāśanam5 ātmanaḥ6
kāmaḥ7 krodhaḥ8 tathā9 lobhaḥ
10 tasmāt11 etat12 trayam13 tyajet14 16.21

 

idam3 = This; dvāram4 = gate; narakasya2 = of hell;  nāśanam5 = the annihilator; ātmanaḥ6 = of the self or soul; [is of] trividham1 = three kinds:  kāmaḥ7 = lust; krodhaḥ8 = anger; tathā9 = also; lobhaḥ10 = greed; tasmāt11 = therefore; etat12 = these; trayam13 = three; [should be]  tyajet14 = given up. 16.21

 

16.21: Three kinds of hell, the destructive gates (dvāram) of atma (Jeevatma) are lust, anger, and greed, and therefore one must give up these three.

Copyright © 2009 Veeraswamy Krishnaraj

 

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।

आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६- २२॥

etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ
ācaraty ātmanaḥ śreyas tato yāti parāṁ gatim 16.22

etaiḥ1 vimuktaḥ2 kaunteya3 tamaḥ-dvāraiḥ4 tribhiḥ5 naraḥ6
ācarati7 ātmanaḥ8 śreyaḥ9 tataḥ
10 yāti11 parām gatim12 16.22

 

kaunteya3 = O Kaunteya; vimuktaḥ2 = liberated; etaiḥ1 = from these; tribhiḥ5 = three; tamaḥ-dvāraiḥ4 = gates to darkness;  naraḥ6 = a person; ācarati7 = does strive; śreyaḥ9 = for the good; ātmanaḥ8 = of the soul;  tataḥ10 = thereby; yāti11 = he obtains; parām gatim12 = Supreme Goal.  16.22 

 

16.22:  Released from these three gates of darkness, O Kaunteya, this person does what is good for his soul and therefore goes to the Supreme state.

Copyright © 2009 Veeraswamy Krishnaraj

 

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६- २३॥

yaḥ śāstravidhim utsṛjya vartate kāmakārata
na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim 16.23

yaḥ1 śāstra-vidhim2 utsṛjya3 vartate4 kāma-kārata5
na6 saḥ7 siddhim8 avāpnoti9 na sukham
10 na parām gatim11 16.23

 

yaḥ1 = He; utsṛjya3 = having abandoned; śāstra-vidhim2 = scriptural injunctions;  vartate4 = acts; kāma-kārata5 = under the dictates of desires; saḥ7 = he;  avāpnoti9 = attains; na6 = neither; siddhim8 = perfection;  na sukham10 = nor happiness; na parām gatim11 =  nor the Supreme State.16.23
 

16.23:  Anyone giving up scriptural injunctions acts according to (the dictates of) his desires will attain neither perfection, nor happiness nor the Supreme state.

Copyright © 2009 Veeraswamy Krishnaraj

 

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६- २४॥

tasmāc chāstraṁ pramāṇaṁ te kāryākāryavyavasthitau
jñātvā śāstravidhānoktaṁ karma kartum ihārhasi 16.24

tasmāt1 śāstram2 pramāṇam3 te4 kārya-akārya-vyavasthitau5
jñātvā
6 śāstra-vidhāna-uktam7 karma8 kartum9 iha10 arhasi11 16.24

 

tasmāt1 = Therefore; [let] śāstram2 = sacred texts; [be] te4 = your; pramāṇam3 = authority; kārya-akārya-vyavasthitau5  = in the determination of sanctioned action and prohibited action [san.action-proh.action-determination]. [After] jñātvā6 = knowing; śāstra-vidhāna-uktam7= the sayings of Sastric injunctions [Sastras-injunctions- sayings]; arhasi11 = you should; kartum9 = perform; karma8 = action; iha10 = here [in this world].  16.24 

 

16.24:  Therefore, let sāstra be your authority in knowing the difference between proper and prohibited action. Know the declared scriptural precepts and do your work (accordingly in this world).

Copyright © 2009 Veeraswamy Krishnaraj

End BG Chapter 16: The Divine and the Demon