HOME PAGE 

Bhagavadgita Pages in English, Chapters 1 to 18

BG01

BG02

BG03

BG04

BG05

BG06

BG07

BG08

BG09

BG10

BG11

BG12

BG13

BG14

BG15

BG16

BG17

BG18

 

bg01-Sanskrit

bg02-Sanskrit

bg03-Sanskrit

bg04-Sanskrit

bg05-Sanskrit

bg06-Sanskrit

bg07-Sanskrit

bg08-Sanskrit

bg09-Sanskrit

bg10-Sanskrit bg11-Sanskrit bg12-Sanskrit
bg13-Sanskrit bg14-Sanskrit bg15-Sanskrit bg16-Sanskrit bg17-Sanskrit

bg18-Sanskrit

 

www.bhagavadgitausa.com

V.Krishnaraj

Search Wikipedia:

 

BG Chapter 11The Grand Vision

 

 

अर्जुन उवाच 

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।

यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥११- १॥ 

arjuna uvāca
madanugrahāya paramaṁ guhyam adhyātmasaṁ
jñitam
yat tvayokta
ṁ vacas tena mohoyaṁ vigato mama 11.1

arjuna uvāca
madanugrahāya
1 paramam2 guhyam3 adhyātma-saṁjñitam4
yat
5 tvayā6 uktam7 vaca8 tena10 moha11 ayam12 vigata13 mama14 11.1

 

arjuna uvāca = Arjuna said: madanugrahāya1 = as grace to me; adhyātma-saṁjñitam4 = concerning Spiritual Self; [and] paramam2 = supreme; guhyam3 = secret; vaca8 = words; uktam7 = were said; tvayā6 = by You;  yat5 = by which; [and] tena10 = by that; ayam12 = this; moha11 = delusion; mama14 = of mine; vigata13 = disappeared. 11.1 

   
11.1:  Arjuna said:

As a favor to me, You instructed me in matters of supreme secret and spiritual Self. By what you said and by such words, my delusion is removed. 

Copyright © 2009 Veeraswamy Krishnaraj

 

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।

त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥११- २॥

bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā
tvattaḥ kamalapatrākṣ
a māhātmyam api cāvyayam
11.2

bhava-apyayau1 hi2 bhūtānām3 śrutau4 vistaraśa5 mayā6
tvattaḥ
7 kamala-patra-akṣa8 māhātmyam9 api10 ca11 avyayam12 11.2

 

kamala-patra-akṣa8 = O lotus-leaf-eyes [Krishna]; bhava-apyayau1 = creation and dissolution; hi2= indeed; bhūtānām3 = of beings; śrutau4 = have been heard; vistaraśa5 = at length; mayā6 = by me; tvattaḥ7 = from You; ca11 = and; api10 = also; [Your] avyayam12 = imperishable; māhātmyam9 = greatness. 11.2


11.2:  O Lotus-eyed One (Lord Krishna), creation and dissolution of all living entities have been heard from You at length, so also Your imperishable greatness.

Copyright © 2009 Veeraswamy Krishnaraj

 

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।

द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥११- ३॥

evam etad yathāttha tvam ātmānaṁ parameśvara
draṣṭ
um icchāmi te rūpam aiśvaraṁ puruṣottama 11.3

evam1 etat2 yathā3 āttha4 tvam5 ātmānam6 parameśvara7
draṣṭ
um
8 icchāmi9 te10 rūpam11 aiśvaram12 puruṣottama13 11.3

 

parameśvara7 = O Supreme Lord; evam1 = thus; tvam5 =You; [are] etat2 = that; yathā3 = as; [You] āttha4 = have said;  ātmānam6 = Yourself; puruṣottama13 = O Supreme Person.  icchāmi9 = I desire; draṣṭum8 = to see;  te10 = Your; aiśvaram12 = divine and auspicious; rūpam11 = Form. 11.3

 

11.3:  O Paramesvara (Supreme Lord), You are as you said (you are). I wish to see your divine form, O Supreme Person.

Copyright © 2009 Veeraswamy Krishnaraj

 

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।

योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥११- ४॥
manyase yadi tac chakyaṁ mayā draṣṭum iti prabho
yogeśvara tato me tva
ṁ darśayātmānam avyayam 11.4

manyase1 yadi2 tat3 śakyam4 mayā5 draṣṭum6 iti7 prabho8
yogeśvara
9 tata
10 me11 tvam12 darśaya13 ātmānam14 avyayam15 11.4

 

 prabho8= O Lord; yadi2 = if; manyase1 = You think; tat3 = that; [it] śakyam4 = is possible; mayā5 = by me; draṣṭum6 = to witness; iti7 = thus;  yogeśvara9 = O Lord of Yogis (one with auspicious qualities); tata10 = then;  tvam12 = You; darśaya13 = show; avyayam15 = the imperishable; ātmānam14 = Your Self;  me11 = to me. 11.4

11.4:  If you think that by me it can be seen O Lord, then you show me Your imperishable Self, O Lord of Yogis. 

Copyright © 2009 Veeraswamy Krishnaraj

 

श्रीभगवानुवाच 

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥११- ५॥

śrībhagavān uvāca
paśya me pārtha rūpāṇ
i śataśotha sahastraśa
nānāvidhāni divyāni nānāvarṇākṛ
tīni ca 11.5

śrībhagavān uvāca
paśya
1 me2 pārtha3 rūpāṇi4 śataśa5 atha6 sahasraśa7
nānā-vidhāni
8 divyāni9 nānā10 varṇa11 ākṛtīni12 ca13 11.5

 

śrībhagavān uvāca = Sri Bhagavan said: pārtha3 = O Partha;  paśya1 = see; me2 = My;  rūpāṇi4 = forms; śataśa5 = by hundreds; atha6 = and; sahasraśa7 = by thousands (infinite numbers): divyāni9 = divine;  nānā-vidhāni8 = different kinds; nānā10 = different; varṇa11 = colors; ca13 = and; ākṛtīni12 = forms. 11.5


11.5:  Sri Bhagavan said: O Partha, see My forms by the hundreds, also by the thousands: divine, many kinds, many colors and forms too.

Copyright © 2009 Veeraswamy Krishnaraj

 

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।

बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११- ६॥

paśyādityān vasūn rudrān aśvinau marutas tathā
bahūny ad
ṛṣṭapūrvāṇi paśyāścaryāi bhārata 11.6

paśya1 ādityān2 vasūn3 rudrān4 aśvinau5 maruta6 tathā7
bahūni8 adṛṣṭa-pūrvāṇi9 paśya10 āścaryāi11 bhārata12 11.6

 

paśya1 = See (in Me); ādityān2 = the (12) Adityas; vasūn3 = the (8) Vasus; rudrān4 = the (11) Rudras; aśvinau5 = the two Asvins; maruta6 = the (49) Maruts; tathā7 = also;  paśya10 = see; bahūni8 = many; āścaryāi11 = wonders; adṛṣṭa-pūrvāṇi9 = not seen before;  bhārata12 = O the best of the Bharatas.11.6
 

11.6:  See (in Me) the Adityas, the Vasus, the Rudras, the two Asvins, also the Maruts, and many wonders that you have not seen before, O Bharata (Arjuna).  

Copyright © 2009 Veeraswamy Krishnaraj

 

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।

मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥११- ७॥

ihaikastham jagat kṛtsnaṁ paśyādya sacarācaram
mama dehe guḍ
ākeśa yac cānyad draṣṭum icchasi 11.7

iha1 ekastham2 jagat3 kṛtsnam4 paśya6 adya7 sa8 cara9 acaram10

mama dehe11 guḍākeśa12 yat13 ca14 anyat15 draṣṭum16 icchasi17 11.7

 

paśya6 = See; iha1 = here; ekastham2 = in one site (one part of My sacred Body); kṛtsnam4 = the whole; jagat3 = universe;   sa8 = with; cara9 = the mobile; acaram10= and the immobile; adya7 = now; mama dehe11 = in My body; guḍākeśa12 = O Gudakesa; ca14 yat13 anyat15 = also whatever else;  icchasi17 = you desire; draṣṭum16 = to see. 11.7


11.7:  See here on My body in one place the whole universe, moving and unmoving, O Gudakesa (Arjuna, the vanquisher of sleep), and anything else you wish to see.

Copyright © 2009 Veeraswamy Krishnaraj

 

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।

दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११- ८॥

na tu māṁ śakyase draṣṭum anenaiva svacakṣuṣā
divya
ṁ dadāmi te cakṣuḥ paśya me yogam aiśvaram 11.8

na1 tu2 m3 śakyase4 draṣṭum5 anena6 eva7 sva-cakṣuṣā8
divya
m9 dadāmi10 te11 cakṣuḥ12 paśya13 me14 yogam15 aiśvaram16
11.8

 

tu2 = But; [you] na1 śakyase4 = would not be able; draṣṭum5 = to see; m3 = Me; eva7 = indeed; [with]  anena6 = these;  sva-cakṣuṣā8  = natural eyes of your own; dadāmi10 = I bequeath; divyam9 = divine; cakṣuḥ12 = eyes; te11 = to you;  paśya13 = to see; me14 = My;  aiśvaram16 = divine (auspicious qualities) ; yogam15 = Yogam. 11.8
 

11.8:  But thou cannot see Me with your own (two physical) eyes; I give you divine eyes to see My Yogam Aisvaram, My yogic power (auspicious qualities; Isvara-associated resident qualities).

Copyright © 2009 Veeraswamy Krishnaraj

 

संजय उवाच 

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।

दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥११- ९॥

sañjaya uvāca
evam uktvā tato rājan mahāyogeśvaro hariḥ
darśayāmāsa pārthāya paramaṁ rūpam aiśvaram 11.9

sañjaya uvāca
evam
1 uktvā2 tata3 rājan4 mahāyogeśvara5 hariḥ6
darśayāmāsa
7 pārthāya8 paramam9 rūpam
10 aiśvaram11 11.9

 

sañjaya uvāca = Sanjaya said: rājan4 = O King [Dhrtarastra]; mahāyogeśvara5 = the Great Yogameister;   uktvā2 = having spoken; evam1 = thus; tata3 = thereafter; hariḥ6 = Hari (Krishna); darśayāmāsa7 = showed; pārthāya8 = to Partha (Arjuna);  paramam9 = Supreme;aiśvaram11 = Self-endowed divine; rūpam10 = Universal Form. 11.9

11.9:  Sanjaya said:

Thus saying, O King, the Great Controller and the Lord of yogic powers, Hari showed to Arjuna His Supreme divine Universal form. 

Copyright © 2009 Veeraswamy Krishnaraj

 

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।

अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११- १०॥

anekavaktranayanam anekādbhutadarśanam
anekadivyābharaṇaṁ divyānekodyatāyudham 11.10

aneka-vaktra-nayanam1 aneka-adbhuta-darśanam2
aneka-divya-ābharaṇam
3 divya-aneka-udyata-āyudham4 11.10

 

aneka-vaktra-nayanam1 = Having many mouths and eyes [many-mouths-eyes]; aneka-adbhuta-darśanam2  = exhibiting many wondrous visions [many-wondrous-visions]; aneka-divya-ābharaṇam3  = wearing many divine ornaments [many-divine-ornaments]; divya-aneka-udyata-āyudham4 = holding many hoisted heavenly weapons [divine-many-hoisted-weapons. 11.10
 

11.10:  Many mouths and eyes, many visions of wonder and (marvel), many divine ornaments, many divine weapons held up high.

Copyright © 2009 Veeraswamy Krishnaraj

 

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।

सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११- ११॥

divyamālyāmbaradharaṁ divyagandhānulepanam
sarvāścaryamayaṁ devam anantaṁ viśvatomukham 11.11

divya-mālya-ambara-dharam1divya-gandha-anulepanam2
sarva-āścaryamayam
3 devam4 anantam5 viśvata-mukham6 11.11

 

divya1A-mālya1B-ambar1C-dharam1D = wearing1D divine1A garlands1B, and garments1C; divya2A-gandha2B-anulepanam2C  = anointed2C with divine2A perfumes and unguents2B; sarva-āścaryamayam3  = all replete with resplendence; devam4 = divine; anantam5 = infinite; viśvata-mukham6  = faces in all places --directions.11.11
 

11.11: Wearing Divine garlands and garments smeared with Divine perfumes, all uncommonly wonderful, resplendent, boundless God facing all sides.

 

 

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।

यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥११- १२॥

divi sūryasahastrasya bhaved yugapad utthitā
yadi bhāḥ sadṛ
śī sā syād bhāsas tasya mahātmanaḥ 11.12

divi1 sūrya sahasrasya2 bhavet3 yugapat4 utthitā5
yadi
6 bhāḥ7 sadṛśī89 syāt10 bhāsa11 tasya12 mahātmana13 11.12

 

yadi6 = If; bhavet3 = there were; sūrya sahasrasya2  =  a thousand suns; utthitā5 = to rise; divi1 = in the sky;  yugapat4 = all at once/simultaneously; syāt10 = it may be; 9 = that;  bhāḥ7 = light; [is] sadṛśī8 = similar;  bhāsa11 = in splendor; tasya12 = of Him; mahātmana13 = the Great Soul/Exalted Being. 11.12
 

11.12:  If a thousand suns were to rise and shine forth all at once in the sky, it could be possible that their effulgence might equal the splendor of the Great or Exalted Being. 

Copyright © 2009 Veeraswamy Krishnaraj

 

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।

अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११- १३॥
tatraikasthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā
apaśyad devadevasya śarīre pāṇḍ
avas tadā 11.13

tatra1 ekastham2 jagat3 kṛtsnam4 pravibhaktam5 anekadhā6
apaśyat
7 devadevasya8 śarīre9 pāṇḍava10 tadā
11 11.13
 

tadā11 = At that time; pāṇḍava10 = Arjuna/Pandava; apaśyat7 = saw; tatra1 = there; śarīre9 = in the body; devadevasya8 = of the God of gods;  kṛtsnam4 = the whole; jagat3 = universe; [appearing as]  anekadhā6 = many different; pravibhaktam5 = divisions; ekastham2 = in one place [of His body].11.13
 

11.13:  Arjuna beheld the complete universe divided into many parts, but brought together in one place as one, in one pat of the body of God of gods.

Copyright © 2009 Veeraswamy Krishnaraj

 

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः ।

प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११- १४॥

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṁjayaḥ
praṇ
amya śirasā devaṁ kṛtāñjalir abhāata 11.14

tata1 sa2 vismaya-āviṣṭa3 hṛṣṭa-romā4 dhanañjayaḥ5
praṇ
amya6 śirasā7 devam8 kṛta-añjali10  abhāata11 11.14

 

tata1 = Then; sa2 = he [Arjuna]; vismaya-āviṣṭa3 = filled with wonder; [and] hṛṣṭa-romā4  = his hair standing on end; dhanañjayaḥ5 = Dhananjaya;  praṇamya6 = bowing down; śirasā7 = with his head; devam8 = to the Lord; kṛta-añjali10 = with opposed hands; abhāata11 = he [Arjuna] said. 11.14
 

11.14:  Then Dhananjaya (Arjuna), filled with wonder and his hair standing on end, bowed down his head to the Lord, and spoke with folded hands.

Copyright © 2009 Veeraswamy Krishnaraj

 

अर्जुन उवाच 

पश्यामि देवांस्तव देव देहे: सर्वांस्तथा भूतविशेषसंघान् ।

ब्रह्माणमीशं कमलासनस्थ-: मृषींश्च सर्वानुरगांश्च दिव्यान् ॥११- १५॥

arjuna uvāca
paśyāmi devā
s tava deva dehe sarvās tathā bhūtaviśeṣasaṁghān
brahmā
am īśaṁ kamalāsanasthaṁ ṛṣīṁś ca sarvān uragāś ca divyān 11.15

arjuna uvāca
paśyāmi
1 devān2 tava3 deva4 dehe5 sarvān6 tathā7 bhūta-viśeṣa-saghān8
brahmā
am9 īśam10 kamala-āsana-stham11 ṛṣīn12 ca13 sarvān14 uragān15 ca16 divyān17 11.15

 

 arjuna uvāca = Arjuna said: deva4 = O God; paśyāmi1 = I see; tava3 dehe5 = in Your body; sarvān6 = all;  devān2 = gods; tathā7 = also; bhūta-viśeṣa-saghān8  = many kinds of living beings; brahmāam9 = Brahma; kamala-āsana-stham11 = seated on the lotus (seat);  īśam10 = Lord Siva; ca13 = and; ṛṣīn12 = Rishis [Sages];  ca16 = and; sarvān14 = all; divyān17 = divine; uragān15 = snakes. 11.15
 

11.15:  Arjuna said:

I see on your body an assembly of all gods, many kinds of living beings, Lord Brahma seated on a Lotus flower, Lord Siva (Isam), all Rishis, and divine snakes.

Copyright © 2009 Veeraswamy Krishnaraj

 

अनेकबाहूदरवक्त्रनेत्रं : पश्यामि त्वां सर्वतोऽनन्तरूपम् ।

नान्तं न मध्यं न पुनस्तवादिं : पश्यामि विश्वेश्वर  विश्वरूप ॥११- १६॥
anekabāhūdaravaktranetra
ṁ paśyāmi tvāṁ sarvatonantarūpam
nāntaṁ na madhyaṁ na punas tavādiṁ paśyāmi viśveśvara viśvarūpa 11.16

aneka-bāhu-udara-vaktra-netram1 paśyāmi2 tvām3 sarvata4 ananta-rūpam5
na antam
6 na madhyam7 na puna8 tava9 ādim10 paśyāmi11 viśveśvara12 viśva-rūpa13 11.16

 

viśveśvara12 = O Lord Controller of the Universe; paśyāmi2 = I see; tvām3 = You; aneka1A-bāhu1B-udara1C-vaktra1D-netram1E = with many1A arms1B, many stomachs1C, many mouths1D, many eyes1E; ananta-rūpam5  = infinite forms; sarvata4 = on all sides;  paśyāmi11 = I see; tava9 = Your;  viśva-rūpa13  = universal form; [with] na antam6 = no end; na madhyam7  = no middle; na puna8 ādim10  = nor again any beginning.11.16

 

11.16:  I see You in your infinite form with many arms, many stomachs, many mouths, and many eyes on all sides. I could neither see the end, nor the middle, and nor the beginning, in Your universal form, O Lord (Controller) of the Universe, Visvesvara.

Copyright © 2009 Veeraswamy Krishnaraj

 

किरीटिनं गदिनं चक्रिणं च : तेजोराशिं सर्वतो दीप्तिमन्तम् ।

पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-: द्दीप्तानलार्कद्युतिमप्रमेयम् ॥११- १७॥

kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejorāśiṁ sarvato dīptimantam
paśyāmi tvāṁ durnirīkṣyaṁ samantād dīptānalārkadyutim aprameyam 11.17

kirīṭinam11 gadinam22 cakriṇam3 ca4 tejorāśim5 sarvata6 dīptimantam7
paśyāmi
8 tvām9 durnirīkṣyam11 samantāt12 dīpta-anala-arka-dyutim13 aprameyam14 11.17

 

paśyāmi8 = I see; tvām9 = You; [wearing] kirīṭinam11 =  a crown; [holding] gadinam22 =  the mace; ca4 = and; cakriṇam3 = the discus; dīptimantam7 = glowing; [with] tejorāśim5 = a mass of light; sarvata6 = all around; durnirīkṣyam11 = difficult to behold; samantāt12 = on every side; [with] dīpta13A-anala13B-arka13C-dyutim13D = splendor13D of burning13A fire13B and the sun13C;[and] aprameyam = unlimited, unfathomable. 11.17 
 
11.17:  I see You wearing the crown, holding the mace and the discus, glowing on all sides with a mass of light, and blazing like the burning fire and the sun. It is difficult to see You on every side because You are unfathomable.

Copyright © 2009 Veeraswamy Krishnaraj

 

त्वमक्षरं परमं वेदितव्यं : त्वमस्य विश्वस्य परं निधानम् ।

त्वमव्ययः शाश्वतधर्मगोप्ता : सनातनस्त्वं पुरुषो मतो मे ॥११- १८॥

tvam akṣaraṁ paramaṁ veditavyaṁ tvam asya viśvasya paraṁ nidhānam
tvam avyayaḥ śāśvatadharmagoptā sanātanas tvaṁ puruṣ
o mato me 11.18

tvam1 akṣaram2 paramam3 veditavyam4 tvam5 asya6 viśvasya7 param8 nidhānam9
tvam
10 avyayaḥ11 śāśvata-dharma-goptā12 sanātana13 tvam14 puruṣa15 mata16 me17 11.18

 

tvam1 = You; [are] akṣaram2 = imperishable; [and] paramam3 = supreme; veditavyam4 = to be realized. tvam5 =You; [are] param8 = supreme; nidhānam9 = repository, abode; asya6 viśvasya7  = of this universe.  tvam10 = You; [are] avyayaḥ11 = the imperishable; śāśvata-dharma-goptā12  = protector of eternal Dharma. tvam14 = You; [are] sanātana13 = the eternal;  puruṣa15 = Person; [in]  me17 = my; mata16 = opinion. 11.18
 

11.18:  You are the Imperishable and the Supreme, to be realized. You are the Supreme abode of the universe. You are the protector of eternal Dharma (Sāsvata-Dharma-goptā), the unmanifest and the eternal Supreme Personality. That is my opinion.

Copyright © 2009 Veeraswamy Krishnaraj

 

अनादिमध्यान्तमनन्तवीर्य-: मनन्तबाहुं शशिसूर्यनेत्रम् ।

पश्यामि त्वां दीप्तहुताशवक्त्रं: स्वतेजसा विश्वमिदं तपन्तम् ॥११- १९॥

anādimadhyāntam anantavīryam anantabāhuṁ śaśisūryanetram
paśyāmi tvāṁ dīptahutāśavaktraṁ svatejasā viśvam idaṁ tapantam 11.19

anādi-madhya-antam1 ananta-vīryam2 ananta-bāhum3 śaśi-sūrya-netram4
paśyāmi
5 tvām6 dīpta-hutāśa-vaktram7 sva-tejasā8 viśvam9 idam10  tapantam11
11.19

 

paśyāmi5 = I see; tvām6 = You; anādi-madhya-antam1 = without beginning, middle and end; ananta-vīryam2  = with infinite power; ananta-bāhum3  = many arms; śaśi-sūrya-netram4  = having the sun and the moon as the eyes;  dīpta-hutāśa-vaktram7 = having a blazing fire of a mouth. sva-tejasā8  = By Your radiance; idam10  = this; viśvam9 = universe; [is]  tapantam11 = heating up. 11.19
 

11.19:  I see You without beginning, middle, or end, with infinite power and many arms; having the sun and the moon as Your eyes, with blazing fire in Your mouth, whose radiance heats up this universe.

Copyright © 2009 Veeraswamy Krishnaraj

 

द्यावापृथिव्योरिदमन्तरं हि : व्याप्तं त्वयैकेन दिशश्च सर्वाः ।

दृष्ट्वाद्भुतं रूपमुग्रं तवेदं : लोकत्रयं प्रव्यथितं महात्मन् ॥११- २०॥

dyāvāpṛthivyor idam antaraṁ hi vyāptaṁ tvayaikena diśaś ca sarvāḥ
dṛṣṭvādbhutaṁ rupam ugraṁ tavedaṁ lokatrayaṁ pravyathitaṁ mahātman 11.20

dyāu āpṛthivyo1 idam2 antaram3 hi4 vyāptam5 tvayā6 ekena7 diśa8 ca9 sarvāḥ10
dṛṣṭvā
11 adbhutam12 rupam13 ugram14 tava15 idam16 loka-trayam17 pravyathitam18 mahātman19 11.20

 

idam2 = This; antaram3 = intermediate space; dyāu āpṛthivyo1 = between heaven and earth;  hi4  = indeed; vyāptam5 = is pervaded;  tvayā6 =  by You; ekena7 = alone; [in] sarvāḥ10 = all; diśa8 = directions. dṛṣṭvā11 = By seeing; tava15 = Your; adbhutam12 = wonderful; ca9 = and; ugram14 = terrible; rupam13 = form;  idam16 = these; loka-trayam17 = three worlds; pravyathitam18 = tremble in fear; mahātman19 = O Great Soul.11.20

 

11.20: You alone pervade the space between heaven and earth in all directions. On seeing your wonderful and terrible form, the three worlds tremble in fear, O Great Soul.

Copyright © 2009 Veeraswamy Krishnaraj

 

अमी हि त्वां सुरसंघा विशन्ति : केचिद्भीताः प्राञ्जलयो गृणन्ति ।

स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः: स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११- २१॥

amī hi tvāṁ surasaṁghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti
svastīty uktvā mahar
ṣisiddhasaṁghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ 11.21

amī1 hi2 tvām3 surasaghā4 viśanti5 kecit6 bhītā7 prāñjalaya8 gṛṇanti9
svasti
10 iti11 uktvā12 maharṣi-siddha-saghāḥ13 stuvanti14 tvām15 stutibhiḥ16 puṣkalābhiḥ17
11.21
 

amī1= These; surasaghā4 = bevy of gods; hi2 = indeed; viśanti5 = enter; tvām3 = You. kecit6 = Some; gṛṇanti9 = extol thee;  bhītā7 = in fear;  prāñjalaya8 = with folded hands. maharṣi-siddha-saghāḥ13 = Confluence of great sages; uktvā12 = saying; svasti10 iti11 = 'may it be auspicious'; stuvanti14 = praise;  tvām15 = You; [with] puṣkalābhiḥ17 = elaborate/richly beautiful; stutibhiḥ16 = panegyric hymns. 11.21

11.21:  The bevy of gods enters You; some extol thee in fear with folded hands. The confluence of great sages (Maha Rishis) and the perfected ones (Siddhas), to increase auspiciousness, praise Thee and sing richly beautiful hymns.

Copyright © 2009 Veeraswamy Krishnaraj

 

रुद्रादित्या वसवो ये च साध्या : विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।

गन्धर्वयक्षासुरसिद्धसंघा : वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥११- २२॥

 rudrādityā vasavo ye ca sādhyā viśveśvinau marutaś coṣmapāś ca
gandharvayak
ṣāsurasiddhasaṁghā vīkante tvāṁ vismitāś caiva sarve 11.22

 rudra1 ādityā2 vasava3 ye4 ca5 sādhyā6 viśve7 aśvinau8 maruta9 ca10 uṣmapā11 ca12
gandharva
13 yakṣa14 asura15 siddha16 saghā17 vīkante18 tvām19 vismitā20 ca21  eva22 sarve23
11.22
 

 rudra1 ādityā2 = Rudras and Adityas; vasava3 = the Vasus; ye4 = all these; ca5 = and; sādhyā6 = the Sadyas;  viśve7 = Visvedevas; aśvinau8 = the Asvins; maruta9 = the Maruts; ca10 = and; uṣmapā11 = the Usmapas (manes); ca12 = and; saghā17 = the assembly of; gandharva13 = Gandharvas; yakṣa14 = the Yaksas; asura15 = the Asuras; siddha16 = the Siddhas; ca21 = and; eva22 = indeed; sarve23 = all; vīkante18 = gaze; tvām19 = at You;  vismitā20 = in amazement; . 11.22 
 

11.22:  Rudras, Adityas, Vasus, Sādhyās, Visvedevas, Ashvins, Maruts, Ushmapas, Ghandarvas, Yakshas, Asuras, and Siddhas gaze at you in amazement.   

Copyright © 2009 Veeraswamy Krishnaraj

 

रूपं महत्ते बहुवक्त्रनेत्रं : महाबाहो बहुबाहूरुपादम् ।

बहूदरं बहुदंष्ट्राकरालं : दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥११- २३॥

rūpaṁ mahat te bahuvaktranetraṁ mahābāho bahubāhūrupādam
bahūdaraṁ bahudañṣṭrākarālaṁ dṛṣṭ
vā lokāḥ pravyathitās tathāham 11.23

rūpam1 mahat2 te3 bahu-vaktra-netram4 mahābāho5 bahu-bāhu-uru-pādam6
bahu-udaram
7 bahu-damṣṭrā-karālam8 dṛṣṭ9 lokā10 pravyathitā11 tathā12 aham13 11.23

 

mahābāho5 = O mighty-armed one; dṛṣṭ9 = seeing; te3 = Your; mahat2 = great; rūpam1 = form; bahu-vaktra-netram4  = with many mouths and eyes;  bahu-bāhu-uru-pādam6  = many arms, thighs and legs; bahu-udaram7 = many stomachs; bahu-damṣṭrā-karālam8  = many formidable teeth;  lokā10 = the worlds; pravyathitā11 = shake in fear;  tathā12 = likewise; aham13 = I [do].11.23
 

11.23:  O Mahā-Bāho, Mighty-armed One, on seeing your great form with many mouths, eyes, many arms, thighs and legs, many stomachs, many formidable teeth, the worlds shake in fear; and so do I.

Copyright © 2009 Veeraswamy Krishnaraj

 

नभःस्पृशं दीप्तमनेकवर्णं : व्यात्ताननं दीप्तविशालनेत्रम् ।

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा : धृतिं न विन्दामि शमं च विष्णो ॥११- २४॥

nabhaḥspṛśaṁ dīptam anekavarṇaṁ vyāttānanaṁ dīptaviśālanetram
dṛṣṭ
vā hi tvāṁ pravyathitāntarātmā dhṛtiṁ na vindāmi śamaṁ ca viṣṇo 11.24

nabhaḥ-spṛśam1dīptam2 aneka-varṇa3 vyātta-ānanam4 dīpta-viśāla-netram5
dṛṣṭ
6 hi7 tvām8 pravyathita9 antarātmā10 dhṛtim11 na12 vindāmi13 śamam14 ca15 viṣṇo16 11.24

 

hi7 = Indeed; dṛṣṭ6 = seeing; tvām8 = You;  nabhaḥ-spṛśam1 = touching the sky; dīptam2 = glowing; aneka-varṇa3 = in many colors; vyātta-ānanam= with wide open mouth; dīpta-viśāla-netram5 = large lustrous eyes; antarātmā10 = my inner soul; pravyathita9 = shakes in fear; [I] vindāmi13 = find; na12 = no; dhṛtim11 = courage; ca15 = and; śamam14 = tranquility;  viṣṇo16 = O Vishnu. 11.24  नभः1 = nabhah = Parama Vyoman = Supreme Ether = Supreme heaven above prakṛti (matter composed of three Gunas)-Ramanuja.

 

11.24:  On seeing, You glow in many colors and touch the sky with wide-open mouth and large lustrous eyes, my soul deep inside shakes in fear. I find neither support nor tranquility, O Vishnu.

Copyright © 2009 Veeraswamy Krishnaraj

 

दंष्ट्राकरालानि च ते मुखानि : दृष्ट्वैव कालानलसन्निभानि ।

दिशो न जाने न लभे च शर्म : प्रसीद देवेश जगन्निवास ॥११- २५॥

 daṁṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasanibhāni
diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa 11.25

 daṁṣṭra-karālāni1 ca2 te3 mukhāni4 dṛṣṭ5 eva6 kāla-anala7 sannibhāni8
diśa
9 na10 jāne11 na12 labhe13 ca14 śarma15 prasīda16 deveśa17 jagannivāsa18 11.25

 

eva6 = Thus; dṛṣṭ5 = seeing; te3 = Your; daṁṣṭra-karālāni1 = formidable teeth; mukhāni4 = faces; ca2 = and;  kāla-anala7 sannibhāni8 = a likeness to Time's Fire [Fire of Dissolution]; na10 jāne11 = I do not know; diśa9 = the directions; ca14 = and; na12 labhe13 = do not find; śarma15 = comfort; deveśa17 = O Lord of gods; jagannivāsa18 = the Refuge of the Universe; prasīda16 = confer Grace [on me]' . 11.25   

11.25:   On seeing your formidable teeth, your faces, the Time's (all-consuming) fires, I know not my sense of direction and find no comfort. Give me grace, O Lord of Gods and the Refuge of the Universe.

Copyright © 2009 Veeraswamy Krishnaraj

 

अमी च त्वां धृतराष्ट्रस्य पुत्राः : सर्वे सहैवावनिपालसंघैः ।

भीष्मो द्रोणः सूतपुत्रस्तथासौ : सहास्मदीयैरपि योधमुख्यैः ॥११- २६॥

amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṁghaiḥ
bhīṣ
mo droṇaḥ sūtaputras tathāsau sahāsmadīyair api yodhamukhyaiḥ 11.26

amī1 ca2 tvām3 dhṛtarāṣṭrasya4 putrā5 sarve6 saha7 eva8 avanipāla-saghaiḥ9
bhīṣ
maḥ10 droṇaḥ11 sūta-putra12 tathā13 asau14 saha15 asmadīyai16 api17 yodha-mukhyaiḥ18 11.26

 

amī1 = These; dhṛtarāṣṭrasya4 putrā5 = sons5 of Dhṛtarāṣṭra4; ca2 = and; saha7 = with; eva8 = indeed; avanipāla9A-saghaiḥ9B = host9B of rulers of earth9A; sarve6 = all; [enter] tvām3 = into You;  bhīṣmaḥ10 = Bhisma; droṇaḥ11 = Drona; tathā13 = also; asau14 = this; sūta-putra12  = son of Suta [Karna]; saha15 = with; api17 = also; asmadīyai16 = our;  yodha-mukhyaiḥ18  = chief warriors; 11.26 
 

11.26:  The sons of Dhrtarastra together with host of kings, enter into You. Bhishma, Drona, Suta Putra (Karna) and chief warriors on our side, (continued)

Copyright © 2009 Veeraswamy Krishnaraj

 

वक्त्राणि ते त्वरमाणा विशन्ति : दंष्ट्राकरालानि भयानकानि ।

केचिद्विलग्ना दशनान्तरेषु : संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥११- २७॥

vaktrāṇi te tvaramāā viśanti daṁṣṭrākarālāni bhayānakāni
kecid vilagnā daśanāntare
u saṁdṛśyante cūritair uttamāṅgaiḥ 11.27

vaktrāṇi1 te2 tvaramāā3 viśanti4 daṁṣṭ5 karālāni6 bhayānakāni7
kecit
8 vilagnā9 daśana-antareu10 sandṛśyante11 cūritai12 uttama-aṅgaiḥ13 11.27

 

tvaramāā3 = run in haste; [and] viśanti4 = enter;  te2 = Your; vaktrāṇi1 = mouths; [with] bhayānakāni7 = fearful; daṁṣṭ5 karālāni6  = formidable teeth.  kecit8 = Some; vilagnā9 = entangled; daśana-antareu10  = between the teeth; sandṛśyante11 = are seen; [with] cūritai12 = crushed; uttama-aṅgaiḥ13  = heads [uppermost body part].11.27 
 

11.27:  are rushing and entering your fearful (mouths) with formidable teeth. Some of them are caught between (your) teeth with heads crushed (to a pulp).

Copyright © 2009 Veeraswamy Krishnaraj

 

यथा नदीनां बहवोऽम्बुवेगाः: समुद्रमेवाभिमुखा द्रवन्ति ।

तथा तवामी नरलोकवीरा : विशन्ति वक्त्राण्यभिविज्वलन्ति ॥११- २८॥

 yathā nadīnāṁ bahavombuvegāḥ samudram evābhimukhā dravanti
tathā tavāmī naralokavīrā viśanti vaktrāṇ
y abhivijvalanti 11.28

 yathā1 nadīnām2 bahava3 ambu-vegāḥ4 samudram5 eva6 abhimukhā7 dravanti8
tathā
9 tava10 amī11 nara-loka-vīrā12 viśanti13 vaktrāṇi14 abhivijvalanti15 11.28

 

yathā1 = As; bahava3 = many; ambu-vegāḥ4  = water currents; nadīnām2 = of the flowing water [river];   dravanti8 = flow; abhimukhā7 = towards; samudram5 = the ocean; eva6 = indeed;   tathā9 = likewise;  amī11 = these; nara-loka-vīrā12 = human world heroes; viśanti13 = enter into; tava10 = Your; abhivijvalanti15 = blazing; vaktrāṇi14 = mouths. 11.28
 

11.28:  As many (swift) currents of rivers rush towards the ocean, so are the brave men of this world entering Your flaming mouths.

Copyright © 2009 Veeraswamy Krishnaraj

 

यथा प्रदीप्तं ज्वलनं पतङ्गा : विशन्ति नाशाय समृद्धवेगाः ।

तथैव नाशाय विशन्ति लोका-: स्तवापि वक्त्राणि समृद्धवेगाः ॥११- २९॥

yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddhavegāḥ
tathaiva nāśāya viśanti lokās tavāpi vaktrāṇ
i samṛddhavegāḥ 11.29

yathā1 pradīptam2 jvalanam3 pataṅ4 viśanti5 nāśāya6 samṛddha vegāḥ7
tatha eva
8 nāśāya9 viśanti10 lokā11 tava12 api13 vaktrāṇi14 samṛddha-vegāḥ15 11.29

 

yathā1 = As; pataṅ4 = moths; viśanti5 = enter; pradīptam2 = blazing; jvalanam3 = fire; [with] samṛddha vegāḥ7  = increasing speed; nāśāya6 = for annihilation;  tatha eva8  = likewise;  lokā11 = beings; viśanti10 = enter; tava12 = Your; vaktrāṇi14 = mouths; [with] samṛddha-vegāḥ15  = increasing speed; nāśāya9 = for annihilation; api13 = also. 11.29

11.29: Moths enter a blazing fire at full speed for destruction, and similarly, all people enter your mouths at full speed for their destruction.

Copyright © 2009 Veeraswamy Krishnaraj

 

लेलिह्यसे ग्रसमानः समन्ता-: ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।

तेजोभिरापूर्य जगत्समग्रं : भासस्तवोग्राः प्रतपन्ति विष्णो ॥११- ३०॥

lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṁ bhāsas tavogrāḥ pratapanti viṣṇ
o 11.30

lelihyase1 grasamānaḥ2 samantāt3 lokān4 samagrān5 vadanai6 jvaladbhiḥ7
tejobhi
8 āpūrya9 jagat10 samagram11 bhāsa12 tava13 ugrāḥ14 pratapanti15 viṣṇo16 11.30

 

[As You] grasamānaḥ2 = gulp down; samagrān5 = all; lokān4 = beings; samantāt3 = from all directions;  jvaladbhiḥ7= with flaming; vadanai6 = mouths; lelihyase1 = You lick.  tava13 = Your; ugrāḥ14 = terrible; bhāsa12 = rays; āpūrya9 = filling; samagram11 = all; jagat10 = world;  tejobhi8 = with intense heat;  [are] pratapanti15 = scorching; viṣṇo16 = O Vishnu, The Pervader.11.30 
 

11.30:  As you devour all people from all directions by Your flaming mouths, You are licking. Your terrible radiance filling the whole world is scorching it, O Vishnu.

Copyright © 2009 Veeraswamy Krishnaraj

 

आख्याहि मे को भवानुग्ररूपो : नमोऽस्तु ते देववर प्रसीद ।

विज्ञातुमिच्छामि भवन्तमाद्यं: न हि प्रजानामि तव प्रवृत्तिम् ॥११- ३१॥

ākhyāhi me ko bhavān ugrarūpo namostu te devavara prasīda
 vijñātum icchāmi bhavantam ādyaṁ na hi prajānāmi tava pravṛttim 11.31

ākhyāhi1 me2 ka3 bhavān4 ugrarūpa5 nama6 astu7 te8 deva-vara9 prasīda10
 vijñātum11 icchāmi12 bhavantam13 ādyam14 na15 hi16 prajānāmi17 tava18 pravṛttim19 11.31

 

ākhyāhi1 = Tell; me2 = me; ka3 = who; bhavān4 = You; [are with] ugrarūpa5 = fierce form. nama6 = salutations; astu7 = let there be;  te8 = to You; deva-vara9  = Most excellent among gods. prasīda10 = Be of Grace; icchāmi12 = I desire; vijñātum11 = to know;  bhavantam13 = You; ādyam14 = the Primal One; hi16 = indeed. na15 prajānāmi17 = I do not know; tava18 = Your; pravṛttim19 = activity. 11.31


11.31:  Tell me, who are You with a terrible form? Salutations to You, O Supreme God, have mercy. I wish to know You, the primal One, for I do not know your activity.  

Copyright © 2009 Veeraswamy Krishnaraj

 

श्रीभगवानुवाच 

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो : लोकान्समाहर्तुमिह प्रवृत्तः ।

ऋतेऽपि त्वां न भविष्यन्ति सर्वे : येऽवस्थिताः प्रत्यनीकेषु योधाः ॥११- ३२॥

śrībhagavān uvāca
kālosmi lokak
ṣayakṛt pravddho lokān samāhartum iha pravṛttaḥ
tepi tvāṁ na bhaviṣyanti sarve yevasthitāḥ pratyanīkeṣu yodhāḥ 11.32

śrībhagavān uvāca
kāla
1 asmi2 loka-kṣaya-kṛt3 pravddha4 lokān5 samāhartum6 iha7 pravṛttaḥ8
te9 api10 tvām11 na12 bhaviṣyanti13 sarve14 ye15 avasthitā16 pratyanīkeṣu17 yodhā18 11.32

 

śrībhagavān uvāca = Sri Bhagavan said: asmi2 = I am; kāla1 = Time; pravddha4 = the great; loka-kṣaya-kṛt3 = destroyer of the world; pravṛttaḥ8 = engaged; samāhartum6 = in destroying; lokān5 = the beings. iha7 =  here [in this world]; api10 = even;  te9 = without; tvām11 = you; sarve14 = all; yodhā18 = warriors; ye15 = who; avasthitā16 = arrayed; pratyanīkeṣu17 =  in opposing armies; na12 = will not; bhaviṣyanti13 = exist. 11.32
 

11.32:  Sri Bhagavan said:

I am Time, the great destroyer of the world and the people. Even without your active engagement or participation, all these warriors in the opposing armies will cease to exist.

Copyright © 2009 Veeraswamy Krishnaraj

 

तस्मात्त्वमुत्तिष्ठ यशो लभस्व : जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।

मयैवैते निहताः पूर्वमेव : निमित्तमात्रं भव सव्यसाचिन् ॥११- ३३॥

tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṁ samṛddham
mayaivaite nihatā
ḥ pūrvam eva nimittamātraṁ bhava savyasācin 11.33

tasmāt1 tvam2 uttiṣṭha3 yaśa4 labhasva5 jitvā6 śatrūn7 bhuṅkṣva8 rājyam9 samṛddham10
maya
11 eva12 ete13 nihatā14 pūrvam15 eva16 nimitta-mātram17 bhava18 savyasācin19 11.33

 

tasmāt1 = Therefore; tvam2 = you; uttiṣṭha3 = rise up; labhasva5 = gain; yaśa4 = fame; jitvā6 = vanquishing; śatrūn7 = enemies; [and] bhuṅkṣva8 = enjoy; samṛddham10 = prosperous; rājyam9 = kingdom. ete13 = All these; eva12 = indeed; [were] nihatā14 = killed; pūrvam15 = earlier; eva16 = verily; maya11 = by Me.  [you] bhava18 = become; nimitta-mātram17 = a mere instrumental cause; savyasācin19 = O Savyasaci, the left-handed archer. 11.33

 

11.33:  Therefore, get up and gain your glory. Vanquishing your enemies, enjoy your a prosperous kingdom. I alone have killed all these enemies earlier. You are only a mere instrument, O Savyasācin (Arjuna).

Copyright © 2009 Veeraswamy Krishnaraj

 

द्रोणं च भीष्मं च जयद्रथं च : कर्णं तथान्यानपि योधवीरान् ।

मया हतांस्त्वं जहि मा व्यथिष्ठा : युध्यस्व जेतासि रणे सपत्नान् ॥११- ३४॥

 droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca karṇaṁ tathānyān api yodhavīrān
mayā hatāṁ
s tvaṁ jahi mā vyathiṣṭhā yudhyasva jetāsi rae sapatnān 11.34

droṇam1 ca2 bhīṣmam3 ca4 jayadratham5 ca6 karṇam7 tathā anyān8 api9 yodhavīrān10
mayā
11 hatān12 tvam13 jahi1415 vyathiṣṭ16 yudhyasva17 jetāsi18 rae19 sapatnān20 11.34

 

tvam13 = You; jahi14 = destroy;  droṇam1 ca2 = also Drona; bhīṣmam3 ca4 = and Bhisma; jayadratham5 ca6 = and Jayadratha;  karṇam7 = Karna;  tathā anyān8  =  also others; api9 = indeed; yodhavīrān10 = brave warriors; [who had been previously] hatān12 = killed; mayā11 = by Me.15 = Do not;  vyathiṣṭ16 = be perturbed; yudhyasva17 = fight; jetāsi18 = you will conquer; sapatnān20 = [your] foes; rae19 = in the battle.11.34  


11.34: I already killed Drona, Bhisma, Jayadratha, Karna and other brave warriors. You will kill (them), and do not be afraid. Fight and you will conquer your enemies in the battle.

Copyright © 2009 Veeraswamy Krishnaraj

 

संजय उवाच 

एतच्छ्रुत्वा वचनं केशवस्य : कृताञ्जलिर्वेपमानः किरीटी ।

नमस्कृत्वा भूय एवाह कृष्णं : सगद्गदं भीतभीतः प्रणम्य ॥११- ३५॥

sañjaya uvāca
etac chrutvā vacana
ṁ keśavasya kṛtāñjalir vepamānaḥ kirīṭī
namask
tvā bhūya evāha kṛṣṇaṁ sagadgadaṁ bhītabhītaḥ praṇamya 11.35

sañjaya uvāca
etat
1 śrutvā2 vacanam3 keśavasya4 kṛta-añjali5 vepamāna6 kirīṭī7
namask
tvā8 bhūya9 eva10 āha11 kṛṣṇam12 sa-gadgadam13 bhīta-bhītaḥ14 praṇamya15 11.35

 

sañjaya uvāca = Sanjaya said: etat1 = thus; śrutvā2 = hearing; vacanam3 = the words; keśavasya4 = of Kesava; kṛta-añjali5  = with opposed palms; vepamāna6 = trembling; kirīṭī7 = Arjuna, the wearer of the crown; namasktvā8 = paying obeisance; bhūya9 = again; eva10 = also; āha11 = said; kṛṣṇam12 = to Krishna; sa-gadgadam13  = stammering; bhīta-bhītaḥ14 = terrified; praṇamya15 = offering bowing obeisance.11.35
 

11.35:  Sanjaya said:

Thus hearing the words of Krishna (Kesava), Arjuna bowed down to Krishna and spoke with folded hands, trembling, stammering, and fearful.

Copyright © 2009 Veeraswamy Krishnaraj

 

अर्जुन उवाच 

स्थाने हृषीकेश तव प्रकीर्त्या : जगत्प्रहृष्यत्यनुरज्यते च ।

रक्षांसि भीतानि दिशो द्रवन्ति : सर्वे नमस्यन्ति च सिद्धसंघाः ॥११- ३६॥

arjuna uvāca
sthāne
hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca
rak
ṣāṁsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṁghāḥ 11.36

arjuna uvāca
sthāne
1 hṛṣīkeśa2 tava3 prakīrtyā4 jagat5 prahṛṣyati6 anurajyate7 ca8
rak
ṣāṁsi9 bhītāni10 diśa11 dravanti12 sarve13 namasyanti14 ca15 siddha-saṅghāḥ16 11.36

 

arjuna uvāca = Arjuna said: hṛṣīkeśa2 = O Hrsikesa, the Lord of senses; sthāne1 = rightly, properly;  tava3 prakīrtyā4 = by Your renown; jagat5 = the world; prahṛṣyati6 = is joyous; ca8 = and; anurajyate7 = delights. rakṣāṁsi9 = The Raksasas; bhītāni10 = afflicted with fear; dravanti12 = run/flee; sarve13 diśa11 = in all  directions; ca15 = and; siddha-saṅghāḥ16  = confluence of Siddhas; namasyanti14 = offer obeisance. 11.36

  

11.36:  Arjuna said:

O Hrisikesa (Krishna), rightly, by glorifying You, the world rejoices and delights. The raksasas, out of fear are fleeing in all directions. The confluence of Siddhas bows down to you in reverence.

Copyright © 2009 Veeraswamy Krishnaraj

 

कस्माच्च ते न नमेरन्महात्मन् : गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।

अनन्त देवेश जगन्निवास : त्वमक्षरं सदसत्तत्परं यत् ॥११- ३७॥

 kasmāc ca te na nameran mahātman garīyase brahmaṇopy ādikartre
ananta deveśa jagannivāsa tvam ak
ṣaraṁ
sad asat tatparaṁ yat 11.37

 kasmāt1 ca2 te3 na4 nameran5 mahātman6 garīyase7 brahmaṇa8 api9 ādi-kartre10
ananta
11 deveśa12 jagannivāsa13 tvam14 akṣaram15 sat-asat16 tatparam17 yat18 11.37

 

 kasmāt1 = Why; [should they] na4 = not; nameran5 = bow down; te3 = to You; mahātman6 = O Great Soul; ca2 = and; ādi-kartre10  = the original Creator; garīyase7 = who are greater than;  brahmaṇa8 = Brahma; api9 = though; ananta11 = O infinite Being; deveśa12 = O God of gods; jagannivāsa13 = abode of the universe. tvam14 = You; [are] akṣaram15 = imperishable; sat-asat16  = Being and non-being; yat18 = which [is] tatparam17 = superior and beyond that. 11.37

11.37:  Why should they not bow to You, O Mahatman (Great Soul), when You are the original creator of, and more venerable than Brahma Himself? O Infinite Being, O God of gods, O refuge of the universe, You are imperishable, Sat and Asat (Being and NonBeing) and (what is) beyond that.

Copyright © 2009 Veeraswamy Krishnaraj

 

त्वमादिदेवः पुरुषः पुराण-: स्त्वमस्य विश्वस्य परं निधानम् ।

वेत्तासि वेद्यं च परं च धाम : त्वया ततं विश्वमनन्तरूप ॥११- ३८॥

tvam ādidevaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṁ nidhānam
vettāsi vedyaṁ ca paraṁ ca dhāma tvayā tataṁ viśvam anantarūpa 11.38

tvam1 ādi-devaḥ2 puruṣaḥ3 purāṇa4  tvam5 asya6 viśvasya7 param8 nidhānam9
vettā
10 asi11 vedyam12 ca13 param14 ca15 dhāma16 tvayā17 tatam18 viśvam19 anantarūpa20 11.38

 

tvam1 = You; [are] ādi-devaḥ2  = the Primal God; purāṇa4 = the ancient; puruṣaḥ3 = Person.  tvam5 = You; [are] param8 = the Supreme; nidhānam9 = refuge [of] viśvasya7 = the Universe. asya6 = You are; vettā10 = the Knower; asi11 = You are; vedyam12 = the object of knowledge; ca13 = and; param14 = Supreme; dhāma16  = abode; ca15 = and; viśvam19 = the Universe; tatam18 = is pervaded; tvayā17 = by You;  anantarūpa20 = O Infinite Form.11.38 
 

11.38:   You are the Primal God, the most ancient Purusa (person). You are the Supreme abode of the universe. You are the knower, the knowable, and the supreme refuge. You pervaded this universe, O Infinite Form.

Copyright © 2009 Veeraswamy Krishnaraj

 

वायुर्यमोऽग्निर्वरुणः शशाङ्कः: प्रजापतिस्त्वं प्रपितामहश्च ।

नमो नमस्तेऽस्तु सहस्रकृत्वः: पुनश्च भूयोऽपि नमो नमस्ते ॥११- ३९॥

vāyur yamognir varuṇaḥ śaśāṅkaḥ prajāpatis tvaṁ prapitāmahaś ca
namo namas testu sahastrakṛtvaḥ punaś ca bhūyopi namo namas te 11.39

vāyu1 yama2 agni3 varuṇaḥ4 śaśāṅkaḥ5 prajāpati6 tvam7 prapitāmaha8 ca9
nama
10 nama11 te12 astu13 sahastra-kṛtvaḥ14 puna15 ca16 bhūya17 api18 nama19 nama20 te21 11.39

 

tvam7 = You; [are] vāyu1 = Air; yama2 = Death; agni3 = Fire; varuṇaḥ4 = Water; śaśāṅkaḥ5 = Moon; prajāpati6 = Brahma; prapitāmaha8 = the Great Grandfather; ca9 = and; nama10 = homage; nama11 = homage; te12 = to You; astu13 = be; sahastra-kṛtvaḥ14  = a thousand times; puna15 = again; ca16 = and; bhūya17 = again; api18 = also; nama19 = homage; nama20 = homage; te21 = to You. 11.39

 

11.39:  You are Vayu, air; Yama, death or destroyer; Agni, fire; Varuna, water; Sasānka, moon; Prajapati, Brahma; and the great-grandfather. Homage to You a thousand times. Again and again, homage to You.

Copyright © 2009 Veeraswamy Krishnaraj

 

नमः पुरस्तादथ पृष्ठतस्ते : नमोऽस्तु ते सर्वत एव सर्व ।

अनन्तवीर्यामितविक्रमस्त्वं: सर्वं समाप्नोषि ततोऽसि सर्वः ॥११- ४०॥

 namaḥ purastād atha pṛṣṭhatas te namostu te sarvata eva sarva
anantavīryāmitavikramas tva
ṁ sarvaṁ samāpnoṣi tatosi sarvaḥ 11.40

 namaḥ1 purastāt2 atha3 pṛṣṭhata4 te5 nama6 astu7 te8 sarvata9 eva10 sarva11
ananta-vīrya
12 amita-vikrama13 tvam14 sarvam15 samāpnoṣi16 tata17 asi18 sarva19
11.40

 

namaḥ1 = Homage; te5 = to You; purastāt2 = from the front; atha3 = and; pṛṣṭhata4 = from behind; astu7 = let it be; nama6 = homage;  te8 = to You; sarvata9 = from all sides; eva10 = indeed.  sarva11 = O All; tvam14 = You; [are]  ananta-vīrya12  = infinite power; amita-vikrama13  = immeasurable prowess. samāpnoṣi16 = You pervade; sarvam15 = all; [and] tata17 = therefore; asi18 = You are; sarva19 = everything.11.40 

 

11.40:  Homage to Thee from front and also behind. I offer homage to You from all sides indeed. (You are) all infinite power, immeasurable prowess. You pervade everything and therefore you are everything. 

Copyright © 2009 Veeraswamy Krishnaraj

 

सखेति मत्वा प्रसभं यदुक्तं : हे कृष्ण हे यादव हे सखेति ।

अजानता महिमानं तवेदं : मया प्रमादात्प्रणयेन वापि ॥११- ४१॥

sakheti matvā prasabhaṁ yad uktaṁ he kṛṣṇa he yādava he sakheti
ajānatā mahimāna
ṁ tavedaṁ mayā pramādāt praṇayena vāpi 11.41

sakha1 iti2 matvā3 prasabham4 yat5 uktam6 he kṛṣṇa7 he yādava8 he sakheti9
ajānatā
10 mahimānam11 tava12 idam13 mayā14 pramādāt15 praṇayena16 vā api17 11.41

 

matvā3 = Thinking; [of You as] sakha1 = a friend; iti2 = thus; yat5 = whatever; [I] uktam6 = said; prasabham4 = impetuously; he kṛṣṇa7  = O Krishna; he yādava8  = O Yadava; he sakheti9 = O Friend;  ajānatā10 = not knowing; tava12 = Your; mahimānam11 = Greatness; idam13 = these; [were said] mayā14 = by me; pramādāt15 = out of negligence; vā api17 = or even; praṇayena16 = fondness. 11.41
 

11.41:  Thinking of you as a friend, whatever I said impetuously (Prasabham), O Krishna, O Yadhava, O Friend, without knowing Your greatness (Mahimānam) out of negligence or fondness.

Copyright © 2009 Veeraswamy Krishnaraj

 

यच्चावहासार्थमसत्कृतोऽसि : विहारशय्यासनभोजनेषु ।

एकोऽथवाप्यच्युत तत्समक्षं : तत्क्षामये त्वामहमप्रमेयम् ॥११- ४२॥

yac cāvahāsārtham asatktosi vihāraśayyāsanabhojaneu
ekothavāpy acyuta tatsamak
ṣaṁ tat kṣāmaye tvām aham aprameyam 11.42

yat1 ca2 avahāsa-artham3 asat-kta4 asi5 vihāra6 śayyā7 āsana8 bhojaneu9
eka
10 atha1112  api13 acyuta14 tat-samakṣam15 tat16 kṣāmaye17 tvām18 aham19 aprameyamv20 11.42

 

ca2 = And; [In] yat1 = whatever; [manner] asi5 = you have been; asat-kta4 = disrespected; avahāsa-artham3 = in jest; [while]  vihāra6 = relaxing; śayyā7 = lying; āsana8 = sitting; bhojaneu9 = eating;  eka10 = alone; atha1112  = or even; api13 = also; tat-samakṣam15  = in the company of others; acyuta14 = O Acyuta; tat16 = [for all] these; aham19 = I; kṣāmaye17 = ask for forgiveness; tvām18 = from You;  aprameyamv20 = the Immeasurable. 11.42
 

11.42:   In whatever manner I disrespected you in jest, while playing, lying down, sitting down, eating together, or when alone or in the company of others, O Acyuta, I ask forgiveness from You, the Immeasurable.

Copyright © 2009 Veeraswamy Krishnaraj

 

पितासि लोकस्य चराचरस्य : त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो : लोकत्रयेऽप्यप्रतिमप्रभाव ॥११- ४३॥

 pitāsi lokasya carācarasya tvam asya pūjyaś ca gurur garīyān
na tvatsamosty abhyadhika
ḥ kutonyo lokatrayepy apratimaprabhāva 11.43

 pitā1 asi2 lokasya3 cara-acarasya4 tvam5 asya6 pūjya7 ca8 guru9 garīyān10
na
11 tvat-sama12 asti13 abhyadhika14 kuta15 anya16 loka-traye17 api18 apratima-prabhāva19 11.43

 

asi2 = You are; pitā1 = the Father;  lokasya3 = of all beings; cara-acarasya4  = mobile and immobile. tvam5 = You are; pūjya7 = worthy of worship; asya6 = to this [world]; guru9 = the Guru; ca8 = and;  garīyān10= greater [than a Guru]; asti13 = there is; na11 = no [one]; tvat-sama12 = equal to You; api18 = also. kuta15 = How could there be; anya16 = anybody; abhyadhika14 = greater; loka-traye17 = in the three worlds; apratima-prabhāva19 = O inimitable Power? 11.43

 

11.43:  You are the Father of the moving and the unmoving world (animate and inanimate). You are the Guru worthy of worship, and of incomparable power. There is nobody equal to You. How could there be anybody greater than You in the three worlds? 

Copyright © 2009 Veeraswamy Krishnaraj

 

तस्मात्प्रणम्य प्रणिधाय कायं : प्रसादये त्वामहमीशमीड्यम् ।

पितेव पुत्रस्य सखेव सख्युः: प्रियः प्रियायार्हसि देव सोढुम् ॥११- ४४॥

tasmāt praṇamya praidhāya kāyaṁ prasādaye tvām aham īśam īḍyam
piteva putrasya sakheva sakhyu
ḥ priyaḥ priyāyārhasi deva soḍhum 11.44

tasmāt1 praṇamya2 praidhāya3 kāyam4 prasādaye5 tvām6 aham7 īśam8 īḍyam9
pita
10 iva11 putrasya12 sakheva13 sakhyu14 priyaḥ15 priyāyā16 arhasi17 deva18 soḍhum19 11.44

 

tasmāt1 = Therefore; praṇamya2 = bowing down; [and] praidhāya3 = prostrating; kāyam4 = the body [before You]; aham7 = I; prasādaye5 = seek to please; tvām6 = You; īḍyam9 = laudable; īśam8 = God. deva18 = O God; arhasi17 = You should;  soḍhum19 = show tolerance; pita10 iva11= like a father;  putrasya12 = to a son; sakheva13 = like a friend; sakhyu14 = to the friend; priyaḥ15 = a lover; priyāyā16 = of the beloved. 11.44  
 

11.44:  Therefore, bowing down and prostrating my body before you, O Supreme Lord, I seek to please you so You show tolerance to me like a father to his son, a friend to a friend, and a lover to the beloved.

Copyright © 2009 Veeraswamy Krishnaraj

 

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा : भयेन च प्रव्यथितं मनो मे ।

तदेव मे दर्शय देव रूपं : प्रसीद देवेश जगन्निवास ॥११- ४५॥

adṛṣṭapūrvaṁ hṛṣitosmi dṛṣṭvā bhayena ca pravyathitaṁ mano me
tad eva me darśaya deva rūpaṁ prasīda deveśa jagannivāsa 11.45

adṛṣṭa-pūrvam1 hṛṣita2 asmi3 dṛṣṭ4 bhayena5 ca6 pravyathitam7 mana8 me9
tat
10 eva11 me12 darśaya13 deva14 rūpam15 prasīda16 deveśa17 jagannivāsa18 11.45

 

asmi3 = I am; hṛṣita2 = glad; dṛṣṭ4 = to have seen; adṛṣṭa-pūrvam1 = what was never seen before.  me9 = my; mana8 = mind; pravyathitam7 = is distressed; bhayena5 = with fear; ca6 = and; deva14 = O God; darśaya13 = show; me12 = me; eva11 = indeed; tat10 = that; rūpam15 = Form. prasīda16 = be of Grace; deveśa17 = O God of gods; jagannivāsa18 = O Refuge of the Universe. 11.45

 

11.45:  I am glad to have seen what was never seen before. Fear grips my mind. O Lord, show me your divine form and grace, O Lord of Lords and Refuge of the Universe.

Copyright © 2009 Veeraswamy Krishnaraj

 

किरीटिनं गदिनं चक्रहस्त-: मिच्छामि त्वां द्रष्टुमहं तथैव ।

तेनैव रूपेण चतुर्भुजेन : सहस्रबाहो भव विश्वमूर्ते ॥११- ४६॥
kirīṭinaṁ gadinaṁ cakrahastaṁ icchāmi tvāṁ draṣṭum ahaṁ tathaiva
tenaiva rūpeṇ
a caturbhujena sahastrabāho bhava viśvamūrte 11.46

kirīṭinam1 gadinam2 cakra-hastam3 icchāmi4 tvām5 draṣṭum6 aham7 tatha eva8
tena eva
9 rūpeṇa10 caturbhujena11 sahasra-bāho12 bhava13 viśva-mūrte14 11.46

 

aham7 = I; icchāmi4 = desire; draṣṭum6 = to see; tvām5 = You; kirīṭinam1 = with a crown; gadinam2 = with a club; cakra-hastam3  = holding a discus in hand; tatha eva8  = exactly as before; sahasra-bāho12  = O Lord of a thousand hands; [which is] viśva-mūrte14  = the Universal form.  bhava13 = Become; tena eva9  = very much like [the usual]; caturbhujena11 = four-handed; rūpeṇa10 = form. 11.46

 

11.46:  I wish to see You with the crown, the club, and the discus in your hand, O Lord of a thousand arms, which is the Universal Form. Take on the usual four-armed form.

Copyright © 2009 Veeraswamy Krishnaraj

 

श्रीभगवानुवाच 

मया प्रसन्नेन तवार्जुनेदं : रूपं परं दर्शितमात्मयोगात् ।

तेजोमयं विश्वमनन्तमाद्यं : यन्मे त्वदन्येन न दृष्टपूर्वम् ॥११- ४७॥

śrībhagavān uvāca
mayā prasannena tavārjuneda
ṁ rūpaṁ paraṁ darśitam ātmayogāt
tejomayaṁ viśvam anantam ādyaṁ yan me tvadanyena na dṛṣṭ
apūrvam 11.47

śrībhagavān uvāca
mayā
1 prasannena2 tava3 arjuna4 idam5 rūpam6 param7 darśitam8 ātma-yogāt9
tejomayam
10 viśvam11 anantam12 ādyam13 yat14 me15 tvat-anyena16 na dṛṣṭa-pūrvam17 11.47

 

śrībhagavān uvāca = Sri Bhagavan said: arjuna4 = O Arjuna; prasannena2 = by Grace; idam5 = this; param7 = Supreme; tejomayam10 = plenteously radiant; viśvam11 = universal; anantam12 = infinite; ādyam13 = primal; rūpam6 = Form; yat14 = which; me15 = of Mine; na dṛṣṭa-pūrvam17 = has never ever been seen before; tvat-anyena16  = by anybody other than you; [and] darśitam8 = has been shown; mayā1 = by Me;  tava3 = to you; ātma-yogāt9 = through My Yogic power. 11.47 
 

11.47:  Sri Bhagavan said:

O Arjuna, I have shown you by My grace and through My yogic power the supreme, radiant, universal, infinite, and primal form of Mine, which no one, besides you, has ever seen before.

Copyright © 2009 Veeraswamy Krishnaraj

 

न वेदयज्ञाध्ययनैर्न दानै-: र्न च क्रियाभिर्न तपोभिरुग्रैः ।

एवंरूपः शक्य अहं नृलोके : द्रष्टुं त्वदन्येन कुरुप्रवीर ॥११- ४८॥

 na veda yajñādhyayanair na dānaiḥ na ca kriyābhir na tapobhir ugraiḥ
evaṁrūpaḥ śakya ahaṁ nṛ
loke draṣṭuṁ tvadanyena kurupravīra 11.48

 na veda yajña1 adhyayanai na2 dānaiḥ na3 ca4 kriyābhi na5 tapobhi ugraiḥ6
evam-rūpaḥ
7 śakya8 aham9 nṛloke10 draṣṭum11 tvat anyena12 kuru-pravīra13 11.48

 

na veda yajña1 = Neither by Vedic sacrifices; adhyayanai na2  = nor by Vedic studies; dānaiḥ na3  = nor by charity; kriyābhi na5  = nor by rituals; ca4 = and; tapobhi ugraiḥ6  = by severe austerities; śakya8 = can; aham9 = I; draṣṭum11 = be witnessed; evam-rūpaḥ7 = in this form;  nṛloke10 = in the world of humans;  tvat anyena12  = by anyone other than you; kuru-pravīra13  = O Kurupravira, the Most brave among the Kurus. 11.48 
 

11.48:  Neither by Vedic sacrifices, nor by Vedic studies, nor by charity, nor by rituals, nor by severe tapas (austerity) can I be seen with this form in this world of men by anyone other than you, O KuruPravira (Arjuna).

Copyright © 2009 Veeraswamy Krishnaraj

 

मा ते व्यथा मा च विमूढभावो : दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।

व्यपेतभीः प्रीतमनाः पुनस्त्वं : तदेव मे रूपमिदं प्रपश्य ॥११- ४९॥

mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṁ ghoram īdṛṅ mamedam
vyapetabhīḥ prītamanāḥ punas tvaṁ tad eva me rūpam idaṁ prapaśya 11.49

mā te vyathā1 mā ca vimūḍha-bhāva2 dṛṣṭ3 rūpam ghoram4 īdṛk5 mama6 idam7
vyapeta-bhīḥ
8 prītamanāḥ9 puna10 tvam11 tat12 eva13 me14 rūpam
15 idam16 prapaśya17 11.49

 

mā te vyathā1 = You need not be agitated; ca mā vimūḍha-bhāva2  = and need not be bewildered; dṛṣṭ3 = by seeing; īdṛk5 = as revealed; idam7= this;  rūpam4A ghoram4B = dreadful4B form4A; mama6 = of Mine.   vyapetabhīḥ8 = Removed or free from fear; prītamanāḥ9 = glad in the mind; puna10 = again; tvam11 = you; prapaśya17 = witness;  idam16 = this; eva13 = very; tat12 = earlier; rūpam15 = form;  me14 = of Mine. 11.49 
 

11.49:  You need not be agitated and bewildered by seeing this dreadful form of Mine. Free from fear and pleased in your mind, you see My (other) form.

  Copyright © 2009 Veeraswamy Krishnaraj

 

संजय उवाच 

इत्यर्जुनं वासुदेवस्तथोक्त्वा : स्वकं रूपं दर्शयामास भूयः ।

आश्वासयामास च भीतमेनं : भूत्वा पुनः सौम्यवपुर्महात्मा ॥११- ५०॥

sañjaya uvāca
ity arjunaṁ vāsudevas tathoktvā svakaṁ rūpaṁ darśayām āsa bhūyaḥ
āśvāsayām āsa ca bhītam enaṁ bhūtvā punaḥ saumyavapur mahātmā 11.50

sañjaya uvāca
iti
1 arjunam2 vāsudeva3 tathā4 uktvā5 svakam6 rūpam7 darśayāmāsa8 bhūyaḥ9
āśvāsayāmāsa
10 ca11 bhītam12 enam13 bhūtvā14 punaḥ15 saumyavapu16 mahātmā17 11.50

 

sañjaya uvāca = Sanjaya said: uktvā5 = having spoken; iti1 = thus; arjunam2 = to Arjuna; tathā4 = in that manner; vāsudeva3 = Vāsudeva [Krishna]; darśayāmāsa8 = displayed; svakam6 = His own; rūpam7 = form;  bhūyaḥ9 = again; ca11 = and; mahātmā17 = the Great Soul; bhūtvā14 = assuming; saumyavapu16 = placid form; punaḥ15 = again; āśvāsayāmāsa10 = comforted; bhītam12 = fearful; enam13 = him [Arjuna].11.50

 

11.50:  Sanjaya said to Dhritarastra:

Having spoken to Arjuna, Vasudeva (Krishna) displayed again His own form. Mahatma (Krishna) assuming the placid form again comforted Arjuna gripped with fear.

Copyright © 2009 Veeraswamy Krishnaraj

 

अर्जुन उवाच 

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।

इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥११- ५१॥

arjuna uvāca
dṛṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana
idānīm asmi saṁvṛttaḥ sacetāḥ prakṛtiṁ gataḥ 11.51

arjuna uvāca
dṛṣṭvā
1 idam2 mānuṣam3 rūpam4 tava5 saumyam6 janārdana7
idānīm
8 asmi9 saṁvṛttaḥ10 sacetāḥ11 prakṛtim12 gataḥ13 11.51 

arjuna uvāca = Arjuna said: dṛṣṭvā1 = seeing; idam2 = this; saumyam6 = pleasant; mānuṣam3 = human; rūpam4 = form; tava5 = of Yours;  janārdana7 = O Janardana, Chastiser of enemies; idānīm8 = now; asmi9 = I have; saṁvṛttaḥ10 = regained; sacetāḥ11 = composure in my mind; [and]  gataḥ13 = returned;  prakṛtim12 = to my own nature. 11.51 

 

11.51:  Arjuna said:

O Janardhana (Krishna), seeing your pleasing human form, I regained composure in my mind and have returned to my own nature.

Copyright © 2009 Veeraswamy Krishnaraj

 

श्रीभगवानुवाच 

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥११- ५२॥

śrībhagavān uvāca
sudurdarśam idaṁ rūpaṁ dṛṣṭ
vān asi yan mama
devā apy asya rūpasya nitya
ṁ darśanakāṅkṣiṇaḥ 11.52

śrībhagavān uvāca
sudurdarśam
1 idam2 rūpam3 dṛṣṭvān asi4 yat5 mama6
devā
api7 asya8 rūpasya9 nityam10 darśana-kāṅkṣiṇaḥ11 11.52

 

śrībhagavān uvāca  = Sri Bhagavan said: idam2 = this; rūpam3 = form; mama6 = of Mine; yat5 = which; dṛṣṭvān asi4 = you have witnessed; sudurdarśam1 = is rare to see. devā api7 = The gods too;  darśana-nityam10 kāṅkṣiṇaḥ11  = are eternally desirous to see; asya8 = this; rūpasya9 = form.  11.52


11.52:  Sri Bhagavan said: This form of mine, which you have seen is rare (to come by) to see. Even the gods eternally strive to see this form.

Copyright © 2009 Veeraswamy Krishnaraj

 

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥११- ५३॥

nāhaṁ vedair na tapasā na dānena na cejyayā
śakya evaṁ
vidho draṣṭuṁ dṛṣṭavān asi māṁ yathā 11.53

na1 aham2 vedai3 na tapasā4 na dānena5 na ca ijyayā6
śakya
7 evam-vidha8 draṣṭum9 dṛṣṭavān10 asi11m12 yathā13 11.53

 

na1 vedai3 = Neither by the Vedas; na tapasā4  = nor by Tapas or austerity; na dānena5  = nor by charity; na ca ijyayā6  = and nor by worship; śakya7 = can; aham2 = I;  dṛṣṭavān10 = be seen; evam-vidha8 = in this manner; yathā13 = as; asi11 = you have; draṣṭum9 = seen;  m12 = Me. 11.53 
 

11.53:  Neither by the study of Vedas, nor by austerity, nor by charity, nor by sacrifices, is it possible to see Me, as you are seeing Me.

Copyright © 2009 Veeraswamy Krishnaraj

 

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥११- ५४॥

bhaktyā tv ananyayā śakya aham evaṁvidhorjuna
jñātu
ṁ draṣṭuṁ ca tattvena praveṣṭuṁ ca paraṁtapa 11.54

bhaktyā1 tu2 ananyayā3 śakya4 aham5 evamvidha6 arjuna7
jñātu
m8 draṣṭum9 ca10 tattvena11 praveṣṭum12 ca13 parantapa14 11.54

 

tu2 = But; bhaktyā1 = by devotion; ananyayā3 = rendered to me exclusively; arjuna7 = O Arjuna; aham5 = I; [make it] śakya4 = possible; evamvidha6 = in this manner; [for you] jñātum8 = to know; ca10 = and; draṣṭum9 = to see;  tattvena11 = in truth;  ca13 = and; praveṣṭum12 = to merge with Me; parantapa14 O Parantapa. 11.54
 

11.54:  But by devotion rendered to Me exclusively, O Arjuna, I make it possible for you to know, see, and in fact to enter (Me), O Parantapa.  

Copyright © 2009 Veeraswamy Krishnaraj

 

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।

निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥११- ५५॥

matkarmakn matparamo madbhaktaḥ saṅgavarjitaḥ
nirvairaḥ sarvabhūteṣ
u yaḥ sa mām eti pāṇḍava 11.55

mat-karma-kt1 matparama2 madbhakta3 saṅga-varjitaḥ4
nirvairaḥ
5 sarva-bhūteṣu6 ya7 sa8 mām9 eti10 pāṇḍava11 11.55

 

ya7 = He who; mat-karma-kt1 = does the work for Me; matparama2 = regards Me as the Supreme [Goal]; madbhakta3 = is devoted to me; saṅga-varjitaḥ4 = free from attachment; nirvairaḥ5 = free from enmity; sarva-bhūteṣu6  = to all beings. sa8 = He who [is My exclusive devotee]; eti10 = comes; mām9 = to Me;  pāṇḍava11 = O Pandava. 11.55

 

11.55:  He who does his work for Me; he who considers Me as Supreme Goal; he who is My devotee, free from attachment; he who has no enmity to all creatures; he comes (attains) to Me. O Pandava.

Copyright © 2009 Veeraswamy Krishnaraj

End BG Chapter 11The Grand Vision